Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 39
________________ कवि-उदयराजविरचितं राजविनोदमहाकायम् । [२. १७ विलय वारांनिधिमेकवीरो लङकाभिधं द्वीपमगात् कपीन्द्रः । तत्स्पर्द्धयेवोग्रतरश्चचार द्वीपेषु सप्तस्वपि यत्प्रतापः ॥ ४॥ मुमोच बन्दीकृतमल्पखानमनल्पवीर्य बलवत्तरो यः । । । बश्यास्ततो मालवराजबन्दिमोक्षपदाख्यं बिरुदं वहन्ति ॥५॥ तस्यात्मजस्साहिमहम्मदोऽभूद् यस्य क्षमाभोगपुरन्दरस्य । औदार्यसूर्येण जगत्यजस्रं व्यदारि दारिद्रयमयं तमिस्रम् ॥ ६ ॥ दधार शस्त्रं न रिपुर्न मित्रं यस्मिन् दधत्यायुधमेकवीरे । पूर्वस्तत[पृ० ५A]स्सङ्गरभङ्गभीतेरन्यत् पुनस्तस्य बलप्रतीतेः ॥ ७ ॥ उदित्वरो यस्य बभौ जगत्यां सहस्रभानुप्रतिमः प्रतापः । यो मल्लखानाख्यमुलुकमिन्द्रप्रस्थस्थमुद्वेजितवान् द्विषन्तम् ॥ ८॥ यस्य प्रसिद्ध द्विरदैविभिन्नप्राकारसौधस्फुरदट्टमाला: । अद्याप्यहो नन्दपदाधिनाथा भल्लकवत् पल्लिवने भ्रमन्ति ॥९॥ तस्मात् समुद्रादिव पूर्णचन्द्रः श्रीमानभूत् साहिरहम्मदेन्द्रः । निरस्तदोषावसरैरशोभि ज्योत्स्नोज्ज्वलैर्यस्य जगद् यशोभिः ॥१०॥ हुशङ्गसाहेरधिवासदुर्गमाकामता मण्डपमाग्रहेण । येनोच्चकैराचकृषे करेण पदे पदे मालवमण्डलश्रीः ॥११॥ विभज्य दुर्गाणि निहत्य वीरान् हठान् महाराष्ट्रपति विजित्य । जग्राह [पृ० ५ B] रत्नाकरसारजातमनर्गलैर्यः स्वबलैबलीयान् ॥१२॥ . कुर्वन्तु गर्व बहवोऽप्यखर्चमुर्वीश्वरा: श्रीगुणगौरवेण । अहम्मदेन्द्रस्य जनानुरागसौभाग्यलेशं न परे लभन्ते ॥१३॥ आनन्दनः सुमनसामथ नन्दनोऽभूद् भाग्यश्रियां निधिरहम्मदपातसाहेः । गायासदीन इति साहिमहम्मदेन्द्रः क्षोणीभुजां मुकुटघृष्टपदारविन्दः ॥१४॥ सूर्यो दिवैव कुरुते जगति प्रकाश कान्ति शशी वितनुते नियतं निशायाम् । श्रीमन्महम्मदनराधिपतेः पृथिव्यां दृष्टः प्रतापयशसोर्युगपत्प्रचारः ॥१५॥ रूपश्रियैव विजितः समभून् मनोभूः श्रीमन्महम्मदनराधिपतेरनङ्गः । अस्रं स्त्रियः खलु जगज्जयिनोऽपि तस्य वीक्ष्यैव तत्क्षणममुं विवशी बभुवुः ॥१६॥ यो भारतस्य [पृ० ६ A] भरतस्य च सम्प्रयोगादुच्चैरजायत नयेऽभिनये प्रवीणः । वीरो रणे वितरणे च विशिष्टशक्तिः कर्णार्जुनावपि जिगाय जगत्प्रसिद्धौ ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80