Book Title: Praman Mimansa Author(s): Hemchandracharya, Motilal Laghaji Publisher: Motilal Laghaji View full book textPage 6
________________ प्रमाणमीमांसासूत्रम् गौतमसूत्रम् ६ सर्वार्थग्रहणं मनः। युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्। १-१-१६ ७ वासनोब्दोधहेतुका तदित्याकारा प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणस्मृतिः। बा १-२-३ सादृश्यपरिग्रहाश्रयाश्रितसंबन्धान्तर्य वियोगककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रि यारागधर्माधर्मनिमित्तेभ्यः। ३-२-४२ ८ उपलम्भानुपलम्भनिमित्तं व्याप्ति- अब 'ऊह' लक्षणं नास्ति किंतु तर्कज्ञानमूहः । १-२-५ लक्षणम्-अविज्ञाततत्त्वेऽर्थे कारणो पपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः। ९ साधनात्साध्यविज्ञानमनुमानम् । अथ तत्पूर्वकं विविधमनुमानं पूर्वव ५ १-२-७ च्छेषवत्सामान्यतो दृष्टं च । १-१-५ १० से व्याप्तिदर्शनमूमिः । १-२-२०, लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः । १-१-२५ ११ बोध्यानुरोधात्प्रतिज्ञाहेतूदाहरणो- प्रतिज्ञाहेतूदाहरणोपनयनिगमनापनयनिगमनानि पञ्चापि । २-१-१० न्यवयवाः । १-१-३२ १२ साध्यनिर्देशः प्रतिज्ञा । २-१-११ साध्यनिर्देशः प्रतिज्ञा। १-१-३३ १३ साधनत्वाभिव्यञ्जकविभक्त्यन्तं | उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः साधनवचनं हेतुः । २-१-१२ १-१-३४ तथा वैधात् । १-१-३५ १४ दृष्टान्तवचनमुदाहरणम्। साध्यसाधात्तद्धर्मभावी दृष्टान्त २-१-१३ उदाहरणम् । १-१-३६ १५ धर्मिणि साधनस्योपसंहार उप- उदाहरणापेक्षस्तथेत्युपसंहारो न नयः। २-१-१४ तथेति वा साधनस्योपनयः। १-१-३८ १ सः--दृष्टान्तः। | १ तत्पूर्वकं प्रत्यक्षपूर्वकम् ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 136