Book Title: Prakaran Samucchay
Author(s): Ratnasinhsuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरण नाम गाथा. पृष्ठा. क्रम प्रकरण नाम पृष्ठा . कर्ता MES moccom ००००० 600 आत्मानुशासनकुलकं ०२ रत्नसिंहाः ४५ उपदेशकुलकं २६/१११/ रत्नसिंहाः ४१ | आत्माहितचिन्ताकुलक ४६| संवेगामृतपद्धतिः सं. ४२११३|| ४२] मनोनिग्रहभावनाकुलकं १२२/१२०॥ |गुरुबहुमानकुलकं ४८ संवेगरंगमाला १५०१२८ ४४ | पर्यन्ताराधनाकुलकं ।१६१ | ४९ वर्षाचतुर्मासीश्राद्धाभिग्रहाः । १२९ सज्जनगण समाददतां प्रकरणसमुच्चयाभिधानमेतं यथार्थनामक ग्रन्थं सहर्षमाविष्क्रियमाणं प्रकृतसंस्थया, प्रकरणरत्नानि चैतदन्तर्गति वैक्रमाब्दीयद्वादशशतीविद्यमानसूरिपुरन्दरौहितानीति सर्वैरादरणीयानि, प्रकरणानां चैतेषां पुस्तकानि क्वचिदेव भाण्डागारे लभ्यानि, दुर्लभत्वादेव चैकेनैव पुस्तकेनास्य मुद्रणं शोधनं च विहितमिति क्षन्तव्याःस्खलनाः, ज्ञापयिष्यन्ति च सुधियो यदि ता द्वितीयावृत्तावुपकरिष्यति, प्रस्तुतानां प्रकरणानां चेत्तयो लप्स्यन्ते यद्वा कश्चिद्विद्यारमणो ज्ञापयिष्यति तासां सत्ता दास्यति च ताः सोपकारं ता अपि आविर्भावयिष्यामः, प्रकरणानां मुखे सुपठत्वं निश्चित्यैतन्मुद्रणप्रयास इति विधायोपयोगं यथार्थ कृतार्थयन्तु कृतिनोऽस्मानित्यर्थयन्ते आनन्दसागराः विक्रम सं. १९८० कार्तिक शुक्ला. ५ For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 133