________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरण नाम
गाथा. पृष्ठा.
क्रम
प्रकरण नाम
पृष्ठा .
कर्ता
MES moccom
००००० 600
आत्मानुशासनकुलकं ०२ रत्नसिंहाः ४५ उपदेशकुलकं
२६/१११/ रत्नसिंहाः ४१ | आत्माहितचिन्ताकुलक
४६| संवेगामृतपद्धतिः सं. ४२११३|| ४२] मनोनिग्रहभावनाकुलकं
१२२/१२०॥ |गुरुबहुमानकुलकं
४८ संवेगरंगमाला
१५०१२८ ४४ | पर्यन्ताराधनाकुलकं ।१६१
| ४९ वर्षाचतुर्मासीश्राद्धाभिग्रहाः । १२९ सज्जनगण समाददतां प्रकरणसमुच्चयाभिधानमेतं यथार्थनामक ग्रन्थं सहर्षमाविष्क्रियमाणं प्रकृतसंस्थया, प्रकरणरत्नानि चैतदन्तर्गति वैक्रमाब्दीयद्वादशशतीविद्यमानसूरिपुरन्दरौहितानीति सर्वैरादरणीयानि, प्रकरणानां चैतेषां पुस्तकानि क्वचिदेव भाण्डागारे लभ्यानि, दुर्लभत्वादेव चैकेनैव पुस्तकेनास्य मुद्रणं शोधनं च विहितमिति क्षन्तव्याःस्खलनाः, ज्ञापयिष्यन्ति च सुधियो यदि ता द्वितीयावृत्तावुपकरिष्यति, प्रस्तुतानां प्रकरणानां चेत्तयो लप्स्यन्ते यद्वा कश्चिद्विद्यारमणो ज्ञापयिष्यति तासां सत्ता दास्यति च ताः सोपकारं ता अपि आविर्भावयिष्यामः, प्रकरणानां मुखे सुपठत्वं निश्चित्यैतन्मुद्रणप्रयास इति विधायोपयोगं यथार्थ कृतार्थयन्तु कृतिनोऽस्मानित्यर्थयन्ते आनन्दसागराः
विक्रम सं. १९८० कार्तिक शुक्ला. ५
For Private and Personal Use Only