Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
|तत निरूपयति कदाचिददका भवति, 'पाडिए'त्ति पातितश्च पात्रके पिण्डो निरूपणीयः,'गुरुयं ति गृहस्थभाजनं स्थाल्या|दि गुरुर्भवति, कदाचित्तव्यं गुडादि गुरुभवति, पाषाणादिवा भण्डकस्योपरि यो दत्तः, तथा 'तिह'त्ति त्रिविधः कालो वक्तव्यः, भावश्च-प्रशस्ताप्रशस्तरूपो वक्तव्यः।इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याख्यानायाह-| आया पवयण संजम तिविहं ठाणं तु होइ नायवं । गोणाइ पुढविमाई निद्धमणाई पवयणमि ॥२४०॥ (भा०)
त्रिविधमुपघातस्थानं भवति, तद्यथा-आत्मोपघातिकं प्रवचनोपघातिकं संयमोपघातिकं चेति, तत्र यथायोगं गवादिभिरात्मोपघातिकं भवति पृथिवीकायादिभिः संयमोपघातिकं भवति निद्धमणादि-नगरोदकोपघसरादि उपघातस्थानं प्रवचनविषयं भवति । तत्र गवादिभिः कथमात्मोपघातो भवतीति दर्शयन्नाहगोणे महिसे आसे पेल्लण आहणण मारणं भवइ । दरगहिय भाणभेदो छड्डुणि भिक्खस्स छक्काया ॥४६३॥
चलकुडपडणकंटगबिलस्स व पासि होइ आयाए । निक्खमपवेसवजण गोणे महिसे य आसे य ॥४६४॥ । यदा गोमहिष्यादिस्थाने स्थितो भिक्षां गृह्णाति ततो महिष्यश्वादिप्रेरणं-विक्षेपणं आघातो वा मारणं तत्कृतं भवति
आत्मविराधना, अर्द्धगृहीतायां भिक्षायां 'भाजनभेदः' पात्रकभेदो भवति, ततश्च भिक्षायाः 'छडुने' प्रोज्झने षडपि काया विराध्यन्ते, इयं संयमविराधना । अथवाऽनेन प्रकारेणात्मविराधना भवेत्-तत्र भिक्षाग्रहणस्थाने कदाचिच्चलं कुड्यमासन्ने भवति ततस्तत्पतनजनित आत्मोपघातो भवति, कण्टका वा तत्र भवन्ति, बिलस्य वा 'पार्चे' आसन्ने तत्स्थानं
Jain Education internat
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456