Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
25
श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१९॥
४ारियाणं पडिग्गहगं दाउं काइयभूमि वच्चइ जाव आयरियाणपि तत्तोहुत्तो भावो हीरइ, ताहे सो सीसो आगंतुं आलोएइ,
तहत साता आगतु आलाएकजातापारिआयरिया भणंति-ममवि अत्थि भावो, तं एत्थं संजोगचुण्णण कओ पिंडो अत्थि, ताहे परिठविजइ, जो विही परिट्ठावणे छापनिका सो उवरिं भणिहिति । एवमेव विसकयंपि, एगा अगारी साहुणो अज्झोववण्णा, सो य नेच्छइ, ताहे रुहाए विसेण मिस्सा नि. भिक्खा दिग्णा, तस्स य दिण्णमेत्तेणं चेव सिरोवेयणा जाया, पडिणियत्तो य गुरुणो समप्पेऊण काइयं वोसिरइ जाव ५९८-६०४ गुरुणोवि सीसवेयणा जाया, तं च गुरुणा गंधेण णायं जहा इमं विसमिस्स, अहवा तत्थ लवणकया भिक्खा पडिया ताहे| |तं विसं उप्पिसति, एवं नाए विहीए परिदृविज्जति सा य भणीहामि ॥ इदानीममुमेवार्थ गाथाभिरुपसंहरन्नाहजोगंमि उ अविरइया अज्झुववन्ना सरूवभिक्खूमि । कडजोगमणिच्छंतस्स देइ भिक्खं असुभभावे ॥६००॥ संकाए स नियट्टो दाऊण गुरुस्स काइयं निसिरे । तेसिपि असुभभावो पच्छा उ ममापि उज्झयणा ॥६०१॥ एमेव विसकयंमिवि दाऊण गुरुस्स काइयं निसिरे । गंधाई विनाए उज्झगमविही सियालवहे ॥ ६०२॥ एवं विज्जाजोए विससंजुत्तस्स वावि गहियस्स । पाणच्चएवि नियमुज्झणा उ वोच्छं परिहवणं ॥ ६०३ ॥ एगंतमणावाए अच्चित्ते थंडिले गुरुवइटे । छारेण अक्कमित्ता तिढाणं सावणं कुज्जा ॥ ६०४॥
जोगे अविरइया-गृहस्थी दृष्टान्तः, अझोववण्णा सरूपे भिक्षौ, अनिच्छतस्तत्कर्म कर्तुं कृतयोगो भिक्षापिण्डो दत्तः, पुनश्च तस्य साधोग्रहणानन्तरमेवाशुभभावो जातः-तदभिमुखं चित्तमिति । तया च 'शङ्कया' योगकृतभिक्षाशङ्कया स
॥१९४॥ निवृत्तो भिक्षापरिभ्रमणात् । शेष सुगमम् ॥ एवमेव विषकृतेऽपि दृष्टान्तः, गुरोः 'दत्त्वा' समर्पयित्वा कायिकां व्युत्सृ
ANGRECORRECACANCERICA
Jain Education
For Personal & Private Use Only
Neelibrary.org

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456