Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
ALANK
पटलानि रजस्त्राणं पात्रकबन्धश्च चोलपट्टकश्च रजोहरणं मात्रकं चेत्येष स्थविरावधिमध्ये षड्विधो मध्यमोपधिः नोहत्कृष्टो नापि जघन्य इति । पात्रकं प्रच्छादककल्पत्रयं, एष चतुर्विधोऽप्युत्कृष्टः-प्रधानः स्थविरकल्पिकावधिमध्ये, पात्र
स्थापनकं पात्रकेसरिका गोच्छको मुखवत्रिकेत्येष जघन्योपधिः स्थविरकल्पिकावधिमध्ये चतुर्विधोऽपि । इदानीं आर्यि-14 काणामोघोपधिं गणणाप्रमाणतः प्रतिपादयतिपत्तं पत्ताबंधो पायढवणं च पायकेसरिया। पडलाई रयत्ताणं च गोच्छओ पायनिजोगो॥ ६७४॥ तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपत्ती। तत्तो य मत्तगो खलु चउदसमो कमढगो चेव ॥ ६७५ ॥ | उम्महणंतगपट्टो अडोरुग चलणिया य बोद्धव्वा । अभितर बाहिरियं सणियं तह कंचुगे चेवं ॥ ६७६॥ . उक्कच्छिय वेकच्छी संघाडी चेव खंधकरणी य । ओहोवहिमि एए अजाणं पन्नवीसंतु॥ ६७७॥
तत्र गाथाद्वयं पूर्ववर्व ताव)व्याख्यातं, नवरम् आर्यिकाणां कमठकमेतदर्थ भवति यतस्तासां प्रतिग्राहको न भ्रमति है तुच्छस्वभावत्वात् , कमठक एव भोजनक्रियां कुर्वन्तीति । इदानीं भाष्यकारो गाथाद्वयं व्याख्यानयन्नाह
नावानिभो उगहणंतगो उ सो गुज्झदेसरकखट्ठा । सो उपमाणेणेगो घणमसिणो देहमासज्जा ॥३१३॥ (भा) पट्टोवि होइ एको देहपमाणेन सो उ भइयो । छायंतोग्गहणतं कडिबंधो मल्लकच्छावा ॥ ३१४ ॥ (भा०) अड्डोरुगो उ ते दोवि गेण्हिर्ड छायए कडिविभागं । जाणुपमाणाचलणीअसीविया लंखियाएव ॥३१५॥ (भा०) अंतोनियंसणी पुण लीणतरा जाव अद्धजंघाओ। बाहिरखालुपमाणा कडी य दोरेण पडिबद्धा ॥३१६॥ (भा०)
ARINA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456