Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥२१॥
UUSAASAASAASAASAASUK
उग्गमउप्पायणासुद्ध, एसणादोसवज्जियं । उवहिंधारए भिक्खू, अप्पदुट्ठो अमुच्छिओ॥ ७४४ ॥
दण्डस्योपअज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो। अप्परिग्गहीत्ति भणिओ जिणेहिं तेलुक्कदंसीहिं ७४५ ॥
करणताअ
४/धिकस्याधि उग्गमउप्पायणासुद्धं, एसणादोसवजियं । उवहिं धारए भिक्खू , सदा अज्झत्थसोहिए ॥ ७४६ ॥
करणताउएवंगुणविशिष्टामुपधिं धारयेद्भिक्षुः, किंविशिष्टामित्यत आह-'पगासपडिलेहणं' प्रकाशे-प्रकटप्रदेशे प्रत्युपेक्षणं क्रियते ।
पधिधारणे यस्या उपधेस्तामेवंगुणविशिष्टामुपधिं धारयेत् , एतदुक्तं भवति-यस्याः प्रकटमेव कल्पाद्युपधेः प्रत्युपेक्षणा क्रियते न तु
ऽपरिग्रह
ता नि. महाघमौल्याच्चौरभयादभ्यन्तरे या क्रियते सा तादृशी उपधिर्धारणीयेति । सुगमा, नवरं योगाः-संयमात्मका गृह्यन्ते
७४८-७४७ तेषां साधनार्थमिति । सुगमा, नवरं अप्रद्विष्टः अमूच्छितः साधुरिति । सुगमा, नवरम्-अध्यात्मविशुद्ध्या हेतुभूतया धारयेत् । किंच-उपकरणं बाह्य-पात्रकादि 'परिहरंतो' प्रतिसेवयन्नपरिग्रहो भणितो जिनैस्त्रैलोक्यदर्शिभिः अतो यत्किञ्चिद्धर्मोपकरणं तत्परिग्रहो न भवति । अत्राह कश्चिद् बोटिकपक्षपाती-यधुपकरणसहिता अपि निर्गन्था उच्यन्ते एवं तर्हि टू गृहस्था अपि निर्ग्रन्थाः, यतस्तेऽप्युपकरणसहिता वर्तन्ते, अत्रोच्यते
अज्झप्पविसोहीए जीवनिकाएहिं संथडे लोए। देसियमहिंसगत्तं जिणोहिं तेलोकदंसीहिं ॥७४७॥ नन्विदमुक्तमेव यदुताध्यात्मविशुद्ध्या सत्युपकरणे निर्ग्रन्थाः साधवः, किञ्च-यद्यध्यात्मविशुद्धिर्नेष्यते ततः 'जीव-15 |निकाएहिं संथडे लोए'त्ति जीवनिकायैः' जीवसङ्घातैरयं लोकः संस्तृतो वर्त्तते, ततश्च जीवनिकायसंस्तृते-व्याप्ते लोके |
॥२१९॥
Jain Education a
nal
For Personal & Private Use Only
elibrary.org

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456