Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
हा नाणाई त्य, ज्ञानादीनां चार्थाय तनः-शरीष्टी यथा पूतं वर्षति अन्तरिक्ष यष्टिरूपकरणं व
दयाश्च ते पशवश्च श्वानश्च श्वापदाश्च तेषां संरक्षणार्थ यष्टिगृह्यते, तथा 'चिक्खलः' सकर्दमः प्रदेशः तथा विषमेष रक्षणार्थ, तथोदकमध्येषु च रक्षणार्थ यष्टिग्रहणं क्रियते, तथा तपसः संयमस्य च साधिका यष्टिर्भणितेति । कथं तपः|संयमसाधिका ? इत्यत आह| मोक्खट्टा नाणाई तणू तयट्ठा तयडिया लट्ठी। दिट्ठो जहोवयारो कारणतकारणेसुतहा ॥ ७४०॥ __ मोक्षार्थ ज्ञानादीनि इष्यन्ते, ज्ञानादीनां चार्थाय तनुः-शरीरमिष्यते, तदर्था च यष्टिः शरीरार्थेत्यर्थः शरीरं यतः यट्याछुपकरणेन प्रतिपाल्यते, अत्र च कारणतत्कारणेषूपचारो दृष्टो यथा घृतं वर्षति अन्तरिक्षमिति, एवं मोक्षस्य ज्ञानादीनि कारणानि ज्ञानादीनां च तनुः कारणं शरीरस्य च यष्टिरिति । किञ्च-न केवलं ज्ञानादीनां यष्टिरुपकरणं वर्तते, अन्यदपि 5 | यज्ज्ञानादीनामुपकरोति तदेवोपकरणमुच्यते, एतदेवाह
जं जुज्जइ उवकरणे उवगरणं तं सि होइ उवगरणं । अतिरेगं अहिगरणं अजतो अजयं परिहरंतो ॥ ७४१॥ __यदुपकरणं पात्रकादि उपकारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं 'से' तस्य साधोर्भवति, यत्पुनरतिरेक-ज्ञानादीनामुपकारे न भवति तत्सर्वमधिकरणं भवति, किंविशिष्टस्य सतः ?-'अयतः' अयत्नवान् 'अयतं' अयतनया 'परिहरन्' प्रतिसेवमानस्तदुपकरणं भवतीति, 'परिहरंतो'त्ति इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्त्तत इति । किञ्चउग्गमउप्पायणासुद्ध, एसणादोसवजियं । उवहिं धारए भिक्खू, पगासपडिलेहणं ॥ ७४२॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू , जोगाणं साहणट्ठया ॥ ७४३ ॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456