Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
जत्थ नहरणाई छुब्भति, तथा 'चर्मच्छेदः' वर्द्धपट्टिका, यदिवा 'चर्मच्छेदनक' पिप्पलकादि, तथा 'पद्दे'त्ति योगपट्टका चिलिमिली चेति, एतानि चर्मादीनि गुरोरौपग्रहिकोऽवधिर्भवतीति ।
जं चण्ण एवमादी तवसंजमसाहगं जइजणस्स । ओहाइरेगगहियं ओवग्गहियं वियाणाहि ॥ ७२९ ॥ यच्चान्यद्वस्तु, एवमादि उपानहादि, तपःसंयमयोः साधकं यतिजनस्य ओघोपधेरतिरिक्तं गृहीतमौपग्रहिकं तद्विजानीहि । इदानीं यदुक्तं 'यष्ट्यादि औपग्रहिकं भवति साधूनां' तत्स्वरूपं प्रतिपादयन्नाहलट्ठी आयपमाणा विलहि चउरंगुलेण परिहीणा । दुंडो बाहुपमाणो विदंडओ कक्खमेत्तो उ ॥ ७३०॥ यष्टिरात्मप्रमाणा, वियष्टिरात्मप्रमाणाच्चतुर्भिरङ्गलैयूंना भवति, दण्डको 'बाहुप्रमाणः' स्कन्धप्रमाणः, विदण्डकः | कक्षाप्रमाणोऽन्या नालिका भवति आत्मप्रमाणाच्चतुर्भिरङ्गलैरतिरिक्ता, तत्थ नालियाए जलथाओ गिज्झइ, लट्ठीए जवणिया बज्झइ, विलट्ठी कहंचि उवस्सयबारघट्टणी होइ, दंडओ रिउवद्धे घेप्पति भिक्खं भमंतेहिं, विदंडओ वरिसाकाले घेप्पइ,
जं सो लहुयरओ होइ कप्पस्स अभितरे कयओ निजइ जेण आउक्काएण न फुसिज्जइत्ति । इदानीं यष्टिलक्षण६ प्रतिपादनायाह| एक्कपत्वं पसंसंति, दुपचा कलहकारिया । तिपवा लाभसंपन्ना, चउपवा मारणंतिया ॥ ७३१ ॥ पंचपछा उ जा लट्ठी, पंथे कलहनिवारणी। छच्चपञ्चा य आयंको, सत्तपत्वा अरोगिया ॥ ७३२॥ चउरंगुलपइहाणा, अटुंगुलसमूसिया । सत्तपत्वा उ जा लट्ठी, मत्तागयनिवारिणी ॥ ७३३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456