SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ जत्थ नहरणाई छुब्भति, तथा 'चर्मच्छेदः' वर्द्धपट्टिका, यदिवा 'चर्मच्छेदनक' पिप्पलकादि, तथा 'पद्दे'त्ति योगपट्टका चिलिमिली चेति, एतानि चर्मादीनि गुरोरौपग्रहिकोऽवधिर्भवतीति । जं चण्ण एवमादी तवसंजमसाहगं जइजणस्स । ओहाइरेगगहियं ओवग्गहियं वियाणाहि ॥ ७२९ ॥ यच्चान्यद्वस्तु, एवमादि उपानहादि, तपःसंयमयोः साधकं यतिजनस्य ओघोपधेरतिरिक्तं गृहीतमौपग्रहिकं तद्विजानीहि । इदानीं यदुक्तं 'यष्ट्यादि औपग्रहिकं भवति साधूनां' तत्स्वरूपं प्रतिपादयन्नाहलट्ठी आयपमाणा विलहि चउरंगुलेण परिहीणा । दुंडो बाहुपमाणो विदंडओ कक्खमेत्तो उ ॥ ७३०॥ यष्टिरात्मप्रमाणा, वियष्टिरात्मप्रमाणाच्चतुर्भिरङ्गलैयूंना भवति, दण्डको 'बाहुप्रमाणः' स्कन्धप्रमाणः, विदण्डकः | कक्षाप्रमाणोऽन्या नालिका भवति आत्मप्रमाणाच्चतुर्भिरङ्गलैरतिरिक्ता, तत्थ नालियाए जलथाओ गिज्झइ, लट्ठीए जवणिया बज्झइ, विलट्ठी कहंचि उवस्सयबारघट्टणी होइ, दंडओ रिउवद्धे घेप्पति भिक्खं भमंतेहिं, विदंडओ वरिसाकाले घेप्पइ, जं सो लहुयरओ होइ कप्पस्स अभितरे कयओ निजइ जेण आउक्काएण न फुसिज्जइत्ति । इदानीं यष्टिलक्षण६ प्रतिपादनायाह| एक्कपत्वं पसंसंति, दुपचा कलहकारिया । तिपवा लाभसंपन्ना, चउपवा मारणंतिया ॥ ७३१ ॥ पंचपछा उ जा लट्ठी, पंथे कलहनिवारणी। छच्चपञ्चा य आयंको, सत्तपत्वा अरोगिया ॥ ७३२॥ चउरंगुलपइहाणा, अटुंगुलसमूसिया । सत्तपत्वा उ जा लट्ठी, मत्तागयनिवारिणी ॥ ७३३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy