________________
श्रीओघनियुक्ति द्रोणीया वृत्तिः
॥२१७॥
KOSMOSDA RASHISHAXHOSASHISHG
वासोवग्गहिओ पुण दुगुणा अवही उ वासकप्पाई । आयासंजमहेउं एक्कगुणा सेसओ होइ ॥ ७२६ ॥ | पट्टकचतुवर्षासु-वर्षाकाले औपग्रहिकः अवधिर्द्विगुणो भवति, कश्चासौ ?-वर्षाकल्पादिः, आदिग्रहणात् पटलानि, जो बाहिरे
क नि.
७२३-७२५ हिंडतस्स तिम्मति सो सो दुगुणो होइ, एक्कोत्ति पुणो अन्नो घेप्पइ, स च वर्षाकल्पादिर्द्विगुणो भवति, आत्मरक्षणार्थ संयमरक्षणार्थ च, तत्रात्मसंरक्षणार्थ यद्येकगुणा एव कल्पादयो भवन्ति ततश्च तेहिं तिन्नेहिं पोहसूलेणं मरति, संयमरक्ख
| णैकगुणः जाणत्थं जइ एक चेव कप्पं अइमइलं ओढेऊणं नीहरइ तो तस्स कप्पस्स जं पाणियं पडइ तिन्नस्स तेणं आउक्काओ विण
यथाकृताद स्सइ, शेषस्त्ववधिरेकगुण एव भवति न द्विगुण इति । किञ्च
४ाण्डादिःनि.
७२६-७२८ जं पुण सपमाणाओ ईसिंहीणाहियं व लंभेजा । उभयपि अहाकडयं न संघणा तस्स छेदो वा ॥७२७॥
यत्पुनः कल्पादिरुपकरणं स्वप्रमाणादीषद्धीनमधिकं वा लभ्येत तदुभयमिति-ओहियस्स उवग्गहियस्स वा यदिवा उभयं तदेव हीनमधिकं वा लब्धं सत् 'अहाकडं' यथाकृतमल्पपरिकर्म यल्लभ्यते तस्य न सन्धना क्रियते हीनस्य तथा न छेदः क्रियतेऽधिकस्य । किञ्च,दंडए लट्ठिया चेव, चम्मए चम्मकोसए । चम्मच्छेदण पट्टेवि चिलिमिली धारए गुरू ॥ ७२८ ॥
॥२१७॥ अयमपर औपग्रहिको भवति साधो, साधोश्चावधिदण्डको भवति, दण्डकश्च यष्टिश्च चेवग्रहणाद्वियष्टिश्चेति, अयं| सर्वेषामेव पृथक् पृथगौपग्रहिकः, अयमपरो गुरोरेवौपग्रहिकः, कश्चासौ ?-'चम्मए'त्ति चर्मकृतिछवडिया चर्मकोशकः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org