Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 444
________________ श्रीयोपनियुक्तिः द्रोणीया वृत्तिः ॥२२॥ है हिंसा आत्मैव हिंसा इत्ययं निश्चयनयाभिप्रायः, कुतः ?, यो भवत्यप्रमत्ती जीवः स खल्वहिंसकः, इतरश्च प्रमत्तः, ततश्च स * आत्महिता एव हिंसको भवति, तस्मादात्मैवाहिंसा आत्मैव हिंसा अयं निश्चयः-परमार्थ इति । इदानी प्रकारान्तरेण तथाविधपरिणाम | हिंसे नि. ७५४ज्ञाना विशेषाद् हिंसाविशेष दर्शयन्नाह दिभिहिंसा जो य पओगं झुंज हिंसत्थं जो य अन्नभावेणं । अमणो उ जो पउंजइ इत्थ विसेसो महं वुत्तो॥७५५॥ यां तारतहिंसत्थं जुजतो सुमहं दोसो अणंतरं इयरो। अमणो य अप्पदोसो जोगनिमित्तं च विन्नेओ ॥ ७५६ ॥ म्यं नि. रत्तो वा दुट्ठो वा मूढो वा जं पउंजइ पओगं । हिंसावि तत्थ जायइ तम्हा सो हिंसओ होइ ॥ ७५७ ॥ ७५५-७५८ न य हिंसामित्तेणं सावजेणावि हिंसओ होइ । सुद्धस्स उ संपत्ती अफला भणिया जिणवरेहिं ॥ ७५८ ॥ यश्च जीवप्रयोगं मनोवाक्कायकर्मभिर्हिसार्थ युनक्ति-प्रयुते यश्चान्यभावेन, एतदुक्तं भवति-लक्ष्यवेधनार्थ काण्डं क्षिप्तं यावताऽन्यस्य मृगादेर्लग्नं, ततश्चान्यभावेन यः प्रयोगं प्रयुत तस्यानन्तरोक्तेन पुरुषविशेषेण सह महान विशेषः । तथा 'अमनस्कश्च' मनोरहितः-संमूर्छज इत्यर्थः, स च यं प्रयोग-कायादिकं प्रयुक्रे, अत्र विशेषो महानुक्तः, एतदुक्तं भवति-यो जीवो मनोवाक्कायहिँसार्थ प्रयोगं प्रयुक्रे तस्य महान् कर्मबन्धो भवति, यश्चान्यभावेन प्रयुङ्क्ते तस्याल्पतरः कर्मबन्धः | यश्चामनस्कः प्रयोगं प्रयुङ्क्ते तस्याल्पतमः कर्मबन्धः, ततश्चात्र विशेषो महान् दृष्ट इति । एतदेव व्याख्यानयन्नाह-हिंसाथै ॥२२॥ प्रयोगं प्रयुञ्जन् सुमहान् दोषो भवति, इतरश्च योऽन्यभावेन प्रयुक्रेतस्य मन्दतरो दोपो भवत्यल्पतर इत्यर्थः, तथा 'अमनस्कश्च' संमूर्छनजः प्रयोग प्रयुञ्जन् अल्पतरतमदोषो भवति । अतो 'योगनिमित्तं' योगकारणिकः कर्मबन्धो विज्ञेय SANSARSWARORISERIES dan Education For Personal & Private Use Only m.jahelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456