Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 450
________________ CSC श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥२२४॥ मिति । सुगमा, नवरम्-उत्तरगुणाः "पिंण्डस्स जा विसोही” इत्यादि, तत्प्रतिसेविनो ये । सुगमा, नवरं लिङ्गवेषमात्रेण अनायतना प्रतिच्छन्ना बाह्यतोऽभ्यन्तरतः पुनर्मूलगुणप्रतिसेविन उत्तरगुणप्रतिसेविनश्च ते यत्र तदनायतनमिति । उक्तं लोकोत्तर-18 यतने नि. भावानायतनं, तत्प्रतिपादनाञ्चोक्तमनायतनस्वरूपम् , इदानीमायतनप्रतिपादनायाह ७७५-७८४ आययणंपि य दुविहं दवे भावे य होइ नायचं । दमि जिणघराई भावंमि य होइ तिविहं तु ॥ ७८२ ॥ प्रतिषेवणाजत्थ साहम्मिया बहवे, सीलमंता बहुस्सुया। चरित्तायारसंपन्ना, आययणं तं वियाणाहि ॥ ७८३ ॥ भेदाः नि. ७८५-७८६ __ आयतनमपि द्विविधं-द्रव्यविषये भावविषये च भवति, तत्र द्रव्ये जिनगृहादि, भावे भवति त्रिविधं ज्ञानदर्शनचारित्ररूपमायतनमिति । 'जत्थे' त्यादि सुगमा । सुंदरजणसंसग्गी सीलदरिदंपि कुणइ सीलहुं । जह मेरुगिरीजायं तणपि कणगत्तणमुवेइ ॥ ७८४ ॥ सुगमा । उक्तमायतनद्वारम् , इदानी प्रतिसेवनाद्वारव्याचिख्यासया सम्बन्धप्रतिपादनायाहएवं खलु आययणं निसेवमाणस्स हुज्ज साहुस्स । कंटगपहे व छलणा रागहोसे समासज्ज ॥ ७८५॥ दार।। | ‘एवम्' उक्तेन न्यायेन आयतनं सेवमानस्यापि साधोर्भवेत् कण्टकपथ इव छलना, किमासाद्य ?, अत आह-रागद्वेषौ समाश्रित्य । सा च रागद्वेषाभ्यां प्रतिसेवना द्विविधा भवति, एतदेवाह· पडिसेवणा य दुविहा मूलगुणे चेव उत्तरगुणे य । मूलगुणे छट्ठाणा उत्तरगुणि होइ तिगमाई ॥७८६॥ ॥२२४॥ प्रतिसेवनाऽपि द्विविधा-मूलगुणे उत्तरगुणे च, तत्र गूलगुणविषये प्रतिसेवना 'षट्स्थाना' प्राणातिपातादिलक्षणा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456