Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
EASKAR
औपग्रहिक लक्षणं नि. ७२९ दण्डलक्षणालक्षणानि नि. ७३०-७३८ दण्डप्रयोजनं ७३९
॥२१८॥
अट्ठपवा असंपत्ती, नवपच्चा जसकारिया। दसपबा उजा लट्ठी, तहियं सव्वसंपया ॥ ७३४॥ | वंका कीडक्खइया चित्तलया पोल्लडा य दड्डा य । लट्ठी य उन्भसुक्का वजेयत्वा पयत्तेणं ॥ ७३५॥ विसमेसु य पवेसुं, अनिप्फन्नेसु अच्छिसु । फुडिया फरुसवन्ना य, निस्सारा चेव निंदिया ॥ ७३६ ॥ तणूई पञ्चमझेसु, थूला पोरेसु गंठिला । अथिरा असारजरढा, साणपाया य निंदिया ॥ ७३७॥
घणवद्धमाणपवा निद्धा वन्नेण एगवन्ना य । घणमसिणवट्टपोरा लट्टि पसत्था जइजणस्स ॥ ७३८॥ - मा चत्वार्यङ्गलान्यधः प्रतिष्ठानं यस्या यष्टेः सा तथोच्यते, अष्टौ अङ्गुलानि सर्वोपरि उच्छ्रिता या सा अष्टाङ्गलोच्छ्रिता।
शेष सुगमम् । विषमेषु पर्वसु सत्सु यष्टिर्न ग्राह्या, एतदुक्तं भवति-एक पर्व लघु पुनर्वृहत्प्रमाणं पुनलघु पुनर्बहत्प्रमाणमित्येवं या विषमपर्वा सा न शस्ता, तथाऽनिष्पन्नानि चाक्षीणि-बीजप्रदेशस्थानानि यस्याः सा निंदिता, तथा स्फुटिता 'परुषवर्णा' रूक्षवर्णेत्यर्थः, तथा 'निःसारा' प्रधानगर्भरहितेत्यर्थः, सैवंविधा निन्दितेति । तथेयं निन्दिता-तन्वी पर्वमध्ये च 'स्थूला' ग्रन्थियुक्ता, तथा 'अस्थिरा' अदृढा, तथा 'असारजरढा' अकालवृद्धेत्यर्थः, तथा 'श्वपादा' च अधः श्वपादरूपा वर्तुला या यष्टिः सा निन्दितेति । घनानि वर्द्धमानानि च पर्वाणि यस्याः सा तथोच्यते, तथा स्निग्धा वर्णेन एकवर्णा च, तथा घनानि-निबिडानि मसृणानि वर्तुलानि च पोराणि यस्याः सा तथोच्यते । एवंविधा यष्टिर्यतिजनस्य प्रशस्तेति । आह-किं पुनरनया करणम् ?, उच्यते,दुद्दपसुसाणसावयचिक्खलविसमेसु उद्गमझेसु । लट्ठी सरीररक्खा तवसंजमसाहिया भणिया ॥७३९॥
॥२१८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456