Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 426
________________ श्रीओघ- ६ भवति पात्रे पात्रे एकैका पात्रकेसरिका भवति गणनया, तथा गोच्छकः पात्रस्थापनं च एकै गणनामानेनेति । इदानी पात्रबन्धानियुक्तिः पटलानां गणनाप्रमाणप्रतिपादनायाह दिप्रमाणप्र द्रोणीया जेहिं सविया नदीसह अंतरिओ तारिसा भवे पडला। तिन्नि व पंच व सत्तव कयलीगन्भोवमा मसिणा ॥६९७॥ योजने नि. वृत्तिः ६९३-६९६ गेम्हासु तिन्नि पडला चउरो हेमंत पंच वासासु । उक्कोसगा उ एए एत्तो पुण मज्झिमे वुच्छं ॥ ६९८॥ पटलमान ॥२१२॥ गिम्हासु हुँति चउरो पंच य हेमंति छच्च वासासु । एए खलु मज्झिमया एत्तो उ जहन्नओ वुच्छं॥ ६९९॥ नि. ६९७. (गिम्हासु पंच पडला छप्पुण हेमंति सस्त वासासु। तिविहंमि कालछेए पायावरणा मवे पडला ॥ ७॥ ७०० - यैः पटलैस्त्रिभिरेकीकृतैः सद्भिः सविता न दृश्यते तिरोहितः सन् , पञ्चभिः सप्तभिर्वा पटलैरेकीकृतैः सविता मोपललभ्यत इति, किमुक्तं भवति ?-रवेः संबन्धिनो रश्मयो नोपलभ्यन्ते तादृशानि पटलानि भवन्ति, किंविशिष्टानि ?-कदली गर्भोपमानि क्षौमाणि श्लक्ष्णानि मसृणानि धनानि चेति,तन्त्र यदुक्तं त्रीणि पटलानि पञ्च सप्त वा पटलानि भवन्तीत्येतदेव कालभेदेन विशेषेण दर्शयन्नाह-'ग्रीष्मे उष्णकाले त्रीणि पटलानि गृह्यन्ते यानि तानि दृढानि मसृणानि च भवन्ति। उत्कृष्टानीत्यर्थः, 'हेमन्ते' शिशिरे च चत्वारि गृह्यन्ते घनानि मसुणानि च शोभनानि यदि भवन्ति, स हि मनाक् स्निग्धः कालः, पञ्च पटलानि वर्षासु गृह्यन्ते यद्युत्कृष्टानि धनानि मसृणानि च भवन्ति, स ह्यत्यन्तस्निग्धकालो यत ॥२१२॥ उत्कृष्टान्येतानि उक्तलक्षणानि प्रधानान्येतानि । इत ऊर्दू 'मध्यमानि' न शोभनानि नाप्यशोभनानि वक्ष्ये इति । 'ग्रीष्मे उष्णकाले चत्वारि मध्यमानि पटलानि गृह्यन्ते, तानि मनागू जीर्णानि, हेमन्ते पञ्च गृह्यन्ते मध्यमानि, वर्षासु SANCHAR Jan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456