Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
द्रोणीया वृत्तिः
३२०
॥२०९॥
CARSHAN
छाएइ अणुक्कमइ उरोरुहे कंचुओय असीविओय । एमेव य ओकच्छिय सा नवरं दाहिणे पासे ॥३१७॥ (भा०काशित वेकच्छिया उ पट्टो कंचुयमुक्कच्छियं व छाएइ । संघाडीओ चउरो तत्थ दुहत्था उवसयंमि ॥ ३१८॥ (भा) | पणं नि. | दोण्णि तिहत्थायामा भिक्खट्टा एग एग उच्चारे । ओसरणा चउहत्था णिसन्नपच्छायणी मसिणा॥३१९॥ (भा०) ६७४-६७८ खंधकरणी य चउहत्थवित्थडा वायविहुयरक्खट्ठा । खुजकरणी उ कीरइ रूववईणं कुडहहे ॥३२०॥(भा०) भा.३१३
तत्थ जा सा दुहत्थिया पिहु तेणं सा खोमिया होइ, एयाओ संघाडीओ पडियागारेण होति, अद्धोरगो पीडएहिं कीरइ तालुगागारोत्ति । __ अयं चार्यिकाणां संबन्धी अवधिस्त्रिप्रकारो भवति, एकोऽपि सन् उत्तममध्यमजघन्यभेदेन, तत्र तस्यार्यिकावधिमध्ये उत्कृष्टः-प्रधानोऽष्टविधः, एतदेवाहउक्कोसो अट्ठविहो मज्झिमओ होइ तेरसविहो उ । जहन्नो चउविहोवि य तेण परमुवग्गहं जाण ॥ ६७८॥ | उत्कृष्टोऽष्टविधस्तद्यथा-पात्रक संघाडीओ चउरो खंधकरणी अंतोनियंसणी बाहिणियंसणी य, अयमष्टविध उत्कृष्टःप्रधानः । पत्ताबंधो १ पडलाइं २ रयत्ताणं ३ रयहरणं ४ मत्तयं ५ उवग्गहणंतयं ६ पट्टओ ७ अद्धोरुगं ८ चलणि ९कंचुगो १० उक्कच्छिया ११ वेकच्छिया १२ कमढगा १३, अयमार्यिकावधेमध्ये त्रयोदशभेदो मध्यमोपधिरिति । पायट्ठवणं १
१ ॥२०॥ है पायकेसरिया २ गोच्छओ ३ मुहपत्तिया ४ चेति अयमार्यिकावधेमध्ये जघन्यः-अशोभनश्चतुष्प्रकार इति । अतः परं यः
कारणे सति संयमार्थ गृह्यते सोऽवग्रहावधिरित्येवं जानीहि ॥
dan Education International
For Personal & Private Use Only
www.janelibrary.org

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456