SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ द्रोणीया वृत्तिः ३२० ॥२०९॥ CARSHAN छाएइ अणुक्कमइ उरोरुहे कंचुओय असीविओय । एमेव य ओकच्छिय सा नवरं दाहिणे पासे ॥३१७॥ (भा०काशित वेकच्छिया उ पट्टो कंचुयमुक्कच्छियं व छाएइ । संघाडीओ चउरो तत्थ दुहत्था उवसयंमि ॥ ३१८॥ (भा) | पणं नि. | दोण्णि तिहत्थायामा भिक्खट्टा एग एग उच्चारे । ओसरणा चउहत्था णिसन्नपच्छायणी मसिणा॥३१९॥ (भा०) ६७४-६७८ खंधकरणी य चउहत्थवित्थडा वायविहुयरक्खट्ठा । खुजकरणी उ कीरइ रूववईणं कुडहहे ॥३२०॥(भा०) भा.३१३ तत्थ जा सा दुहत्थिया पिहु तेणं सा खोमिया होइ, एयाओ संघाडीओ पडियागारेण होति, अद्धोरगो पीडएहिं कीरइ तालुगागारोत्ति । __ अयं चार्यिकाणां संबन्धी अवधिस्त्रिप्रकारो भवति, एकोऽपि सन् उत्तममध्यमजघन्यभेदेन, तत्र तस्यार्यिकावधिमध्ये उत्कृष्टः-प्रधानोऽष्टविधः, एतदेवाहउक्कोसो अट्ठविहो मज्झिमओ होइ तेरसविहो उ । जहन्नो चउविहोवि य तेण परमुवग्गहं जाण ॥ ६७८॥ | उत्कृष्टोऽष्टविधस्तद्यथा-पात्रक संघाडीओ चउरो खंधकरणी अंतोनियंसणी बाहिणियंसणी य, अयमष्टविध उत्कृष्टःप्रधानः । पत्ताबंधो १ पडलाइं २ रयत्ताणं ३ रयहरणं ४ मत्तयं ५ उवग्गहणंतयं ६ पट्टओ ७ अद्धोरुगं ८ चलणि ९कंचुगो १० उक्कच्छिया ११ वेकच्छिया १२ कमढगा १३, अयमार्यिकावधेमध्ये त्रयोदशभेदो मध्यमोपधिरिति । पायट्ठवणं १ १ ॥२०॥ है पायकेसरिया २ गोच्छओ ३ मुहपत्तिया ४ चेति अयमार्यिकावधेमध्ये जघन्यः-अशोभनश्चतुष्प्रकार इति । अतः परं यः कारणे सति संयमार्थ गृह्यते सोऽवग्रहावधिरित्येवं जानीहि ॥ dan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy