SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ALANK पटलानि रजस्त्राणं पात्रकबन्धश्च चोलपट्टकश्च रजोहरणं मात्रकं चेत्येष स्थविरावधिमध्ये षड्विधो मध्यमोपधिः नोहत्कृष्टो नापि जघन्य इति । पात्रकं प्रच्छादककल्पत्रयं, एष चतुर्विधोऽप्युत्कृष्टः-प्रधानः स्थविरकल्पिकावधिमध्ये, पात्र स्थापनकं पात्रकेसरिका गोच्छको मुखवत्रिकेत्येष जघन्योपधिः स्थविरकल्पिकावधिमध्ये चतुर्विधोऽपि । इदानीं आर्यि-14 काणामोघोपधिं गणणाप्रमाणतः प्रतिपादयतिपत्तं पत्ताबंधो पायढवणं च पायकेसरिया। पडलाई रयत्ताणं च गोच्छओ पायनिजोगो॥ ६७४॥ तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपत्ती। तत्तो य मत्तगो खलु चउदसमो कमढगो चेव ॥ ६७५ ॥ | उम्महणंतगपट्टो अडोरुग चलणिया य बोद्धव्वा । अभितर बाहिरियं सणियं तह कंचुगे चेवं ॥ ६७६॥ . उक्कच्छिय वेकच्छी संघाडी चेव खंधकरणी य । ओहोवहिमि एए अजाणं पन्नवीसंतु॥ ६७७॥ तत्र गाथाद्वयं पूर्ववर्व ताव)व्याख्यातं, नवरम् आर्यिकाणां कमठकमेतदर्थ भवति यतस्तासां प्रतिग्राहको न भ्रमति है तुच्छस्वभावत्वात् , कमठक एव भोजनक्रियां कुर्वन्तीति । इदानीं भाष्यकारो गाथाद्वयं व्याख्यानयन्नाह नावानिभो उगहणंतगो उ सो गुज्झदेसरकखट्ठा । सो उपमाणेणेगो घणमसिणो देहमासज्जा ॥३१३॥ (भा) पट्टोवि होइ एको देहपमाणेन सो उ भइयो । छायंतोग्गहणतं कडिबंधो मल्लकच्छावा ॥ ३१४ ॥ (भा०) अड्डोरुगो उ ते दोवि गेण्हिर्ड छायए कडिविभागं । जाणुपमाणाचलणीअसीविया लंखियाएव ॥३१५॥ (भा०) अंतोनियंसणी पुण लीणतरा जाव अद्धजंघाओ। बाहिरखालुपमाणा कडी य दोरेण पडिबद्धा ॥३१६॥ (भा०) ARINA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy