Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 415
________________ ACADAMAMMONOCOCAC400 तिम तिणि तारगा उ उदुमि पाभाइए अदितुवि। वासासु अतारागा चउरो छन्ने निविट्ठोवि॥३१॥ (भाग द्र त्रिषु' आयेषु कालेषु घनसंछादितेऽपि ऋतुबद्धे काले यदि तारकास्तिस्रो दृश्यन्ते ततस्त्रवः काला आद्या गृह्यन्त इति, 'पाभाइए अदिट्टेवित्ति प्राभातिके काले गृह्यमाणे ऋतुबद्धे घनाच्छादिते यदि तारकत्रितयमपि न दृश्यते तथाऽपि गृह्यते काल इति । वर्षाकाले पुनर्घनाच्छादितेऽपि अदृष्टतारा एव चत्वारोऽपि काला गृह्यन्ते । छन्ने न सावकाशे एते |चत्वारोऽपि काला गृह्यन्ते । 'निविट्ठोवि'त्ति प्राभातिके त्वयं विशेषः-उपविष्टोऽपि छन्ने स्थाने ऊर्दूस्थानस्यासति गृह्णाति । दू एतदेव व्याख्यानयन्नाह ठाणासति बिंदूसु गेण्हइ बिट्ठोचि पच्छिमं कालं । पडियरइ बाहि एको एक्को अंतडिओ गिण्हे ॥ ६६१॥ स्थानस्यासति, एतदुक्तं भवति-ययुद्धस्थितो न शक्नोति ग्रहीतुं कालं ततः स्थानाभावे सति तोयबिन्दुषु वा पतत्सु सत्सु गृह्णात्युपविष्टः पश्चिम-प्राभातिकं कालं, तथा प्रतिजागरणं करोति द्वारि एको स्थितः ओलिकापातादेरधस्तास्थितः साधुः, एकश्च साधुरन्तः-मध्ये स्थितो गृह्णाति कालमिति । इदानीं कः कालः कस्यां दिशि प्रथमं गृह्यते १, एतत्प्रदर्शयन्नाह पाओसियअडरत्ते उत्तरदिसि पुच्च पेहए कालं । वेरनियंमि भयणा पुवदिसा पच्छिमे काले ॥ ६६२॥ | प्रादोषिकः अर्द्धरात्रिकश्च कालः द्वावप्येतावुत्तरस्यां दिशि पूर्व प्रथमं प्रत्युपेक्षते-गृह्णाति ततः पूर्वादिदिक्षु, वैरात्रिकेतृतीयकाले भजना-विकल्पः कदाचित् उत्तरस्यां पूर्व पूर्वस्यां वा, पुनः पश्चिमे-प्राभातिके काले पूर्वखां दिशि प्रथमं करोति कायोत्सर्ग ततः पुनर्दक्षिणादाविति । +BAGA% AARAKAR dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456