Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
कालग्रहणविधिः भा. |३१२ नि.
उपधिनिरूपणं नि.
॥२०७॥
SEARCH
सज्झायं काऊणं पढमबितियासु दोसु जागरणं । अन्नं वावि गुणंती सुणंति झायंति वाऽसुद्धे ॥ ६६३॥ एवं यदि शुद्ध्यति प्रादोषिकः कालस्ततः स्वाध्यायं कृत्वा प्रथमद्वितीयपौरुष्योर्जागरणं कुर्वन्ति साधवः। अथासौ प्रादोषिकः कालो न शुद्धस्ततः 'अन्यत्' उत्कालिकं गुणयन्ति शृण्वन्ति ध्यायन्ति तथाऽशुद्धे सति, एण्हि अववाओ भण्णइ-जति पाओसिओ सुद्धो ततो अडरत्तिओ जइवि न सुज्झइ तहवितं चेव पवेयइत्ता सज्झायं कुणंति, एवं जइ वेरत्तिओ न सुज्झइ ततो अणुग्गहत्थं जइ अड्डरत्तिओ सुद्धो तओ तं चेव पवेयइत्ता सज्झायं कुणंति, एवं जइ न पाभाइओ तओ तं चेव पवेयइत्ता सज्झायं कुणंति, एवं द्रव्यक्षेत्रकालभावा ज्ञातव्या इति ।
जो चेव अ सयणविही गाणं वन्निओ वसहिदारे । सोचेव इपि भवे नाणतं उवरि सज्झाए ॥ ६६४॥ ___ य एव शयितव्ये विधिः पूर्वमेकानेकानां प्रत्युपेक्षकाणां व्यावर्णितो वसतिद्वारे स एवात्रापि द्रष्टव्यः, नानात्वं यदि परमिदं, यदुत स्वाध्यायं कृत्वा स्वपन्तीति ।
एसा सामायारी कहिया भे! धीरपुरिसपन्नत्ता । एत्तो उवहिपमाणं वुच्छं सुद्धस्स जह धरणा ॥ ६६५॥
सुगमा ॥ उक्तं पिण्डद्वारं, इदानीमुपधिद्वारप्रतिपादनायाह-नवरं शुद्धस्य वस्त्रादेर्यथा धरणं भवति तथा वक्ष्ये । 'तत्त्वभेदपर्यायैाख्य'ति न्यायात् पर्यायान्प्रतिपादयन्नाह
उवही उवग्गहे संगहे य तह पग्गहरगहे चेव । भंडग उवगरणे या करणेवि य हुंति एगट्ठा ॥ ६६६॥
उपदधातीत्युपधिः, किमुपदधाति !, द्रव्यं भावं च, द्रव्यतः शरीरं भावतो ज्ञानदर्शनचारित्राणि उपदधाति, उपगृह्णातीत्युपग्रहः, संगृह्णातीति सङ्ग्रहः, प्रकर्षण गृह्णातीति प्रग्रहः, अवगृह्णातीत्यवग्रहः, तथा भण्डकमुच्यते उपधिः, तथा 'उप
॥२०७॥
dain Educati
o
nal
For Personal & Private Use Only
Lainelibrary.org

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456