________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
कालग्रहणविधिः भा. |३१२ नि.
उपधिनिरूपणं नि.
॥२०७॥
SEARCH
सज्झायं काऊणं पढमबितियासु दोसु जागरणं । अन्नं वावि गुणंती सुणंति झायंति वाऽसुद्धे ॥ ६६३॥ एवं यदि शुद्ध्यति प्रादोषिकः कालस्ततः स्वाध्यायं कृत्वा प्रथमद्वितीयपौरुष्योर्जागरणं कुर्वन्ति साधवः। अथासौ प्रादोषिकः कालो न शुद्धस्ततः 'अन्यत्' उत्कालिकं गुणयन्ति शृण्वन्ति ध्यायन्ति तथाऽशुद्धे सति, एण्हि अववाओ भण्णइ-जति पाओसिओ सुद्धो ततो अडरत्तिओ जइवि न सुज्झइ तहवितं चेव पवेयइत्ता सज्झायं कुणंति, एवं जइ वेरत्तिओ न सुज्झइ ततो अणुग्गहत्थं जइ अड्डरत्तिओ सुद्धो तओ तं चेव पवेयइत्ता सज्झायं कुणंति, एवं जइ न पाभाइओ तओ तं चेव पवेयइत्ता सज्झायं कुणंति, एवं द्रव्यक्षेत्रकालभावा ज्ञातव्या इति ।
जो चेव अ सयणविही गाणं वन्निओ वसहिदारे । सोचेव इपि भवे नाणतं उवरि सज्झाए ॥ ६६४॥ ___ य एव शयितव्ये विधिः पूर्वमेकानेकानां प्रत्युपेक्षकाणां व्यावर्णितो वसतिद्वारे स एवात्रापि द्रष्टव्यः, नानात्वं यदि परमिदं, यदुत स्वाध्यायं कृत्वा स्वपन्तीति ।
एसा सामायारी कहिया भे! धीरपुरिसपन्नत्ता । एत्तो उवहिपमाणं वुच्छं सुद्धस्स जह धरणा ॥ ६६५॥
सुगमा ॥ उक्तं पिण्डद्वारं, इदानीमुपधिद्वारप्रतिपादनायाह-नवरं शुद्धस्य वस्त्रादेर्यथा धरणं भवति तथा वक्ष्ये । 'तत्त्वभेदपर्यायैाख्य'ति न्यायात् पर्यायान्प्रतिपादयन्नाह
उवही उवग्गहे संगहे य तह पग्गहरगहे चेव । भंडग उवगरणे या करणेवि य हुंति एगट्ठा ॥ ६६६॥
उपदधातीत्युपधिः, किमुपदधाति !, द्रव्यं भावं च, द्रव्यतः शरीरं भावतो ज्ञानदर्शनचारित्राणि उपदधाति, उपगृह्णातीत्युपग्रहः, संगृह्णातीति सङ्ग्रहः, प्रकर्षण गृह्णातीति प्रग्रहः, अवगृह्णातीत्यवग्रहः, तथा भण्डकमुच्यते उपधिः, तथा 'उप
॥२०७॥
dain Educati
o
nal
For Personal & Private Use Only
Lainelibrary.org