________________
यो गृह्यते,
वक्तव्यं प्रमाणतत्र ओघोष
पदा करणं' उपकरोतीत्युपकरणं, तथा करणमुच्यत उपधिरिति, एते एकार्थाः । इदानीं भेदतः प्रतिपादयन्नाह
ओहे उवग्गहमि य दुविहो उवही उ होइ नायवो । एकेकोवि य दुविहो गणणाऍ पमाणतो चेव ॥ ६६७॥ | उपधिर्द्विविधः-ओघोपधिः उपग्रहोपधिश्चेति, एवं द्विविधो विज्ञेयः, इदानीं स एवैकैको द्विविधः, कथं?, गणणाप्रमाणेन प्रमाणप्रमाणतश्च, एतदुक्तं भवति-ओघोपधेर्गणणाप्रमाणेन प्रमाणप्रमाणेन च द्वैविध्य, अवग्रहोपधेरपि गणणाप्रमाणेन प्रमाणप्रमाणेन च द्वैविध्यं, तत्र ओघोपधिनित्यमेव यो गृह्यते, अवग्रहावधिस्तु कारणे आपन्ने संयमार्थ यो गृह्यते सः अवग्रहावधिरिति, ओघोपधेः गणणाप्रमाणेन प्रमाणमेकद्व्यादिभेदं वक्तव्यं प्रमाणप्रमाणं च कर्त्तव्यं दीर्घपृथुतया, तथाऽवग्रहोपधेरपि एकद्व्यादिगणणाप्रमाणं प्रमाणप्रमाणं च दीर्घपृथुत्वद्वारेण वक्तव्यमिति । तत्र ओघोपधिर्जिनकल्पिकानां
प्रतिपाद्यते, तत्रापि गणणाप्रमाणतः प्रतिपादयन्नाहनापत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया। पडलाइं रयत्ताणं च गुच्छओ पायनिजोगो ॥ ६६८ ॥
तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपत्ती । एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥ ६६९ ॥ एए चेव दुवालस मत्तग अइरेगचोलपट्टो य । एसो चउद्दसविहो उवही पुण थेरकप्पम्मि ॥ ६७०॥
__ पात्रक पात्रकबन्धस्तथा पात्रकस्थापनं 'पात्रकेसरिका' पात्रकमुखवस्त्रिका तथा पडलानि रजस्त्राणं गोच्छकः अयं || पात्रनिर्योगः' पात्रपरिकर इत्यर्थः । त्रयः 'प्रच्छादकाः' कल्या इत्यर्थः, तथा रजोहरणं मुखवस्त्रिका चेति, एष द्वाद
शविध उपधिर्जिनकल्पिकानां भवति । इदानीं स्थविरोपधिं गणणाप्रमाणतः प्रतिपादयन्नाह-एत एव द्वादश जिनक
CONOCOCALOCALCCAROGRESAROSAROG
Jain Education International
For Personal & Private Use Only
www.janelibrary.org