Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 413
________________ ** STOGAUXHERESA * कनकाः नन्ति कालं त्रयः पञ्च सप्त यथासङ्ख्येन 'प्रिंसिसिरवासे' ग्रीष्मकाले त्रयः कनकाः कालं व्याघ्नन्ति शिशिरकाले पञ्च नन्ति कालं वर्षाकाले सप्तघ्नन्ति कालम् । इदानीमुल्काकनकयोर्लक्षणं प्रतिपादयन्नाह-उल्का सरेखा भवति, एतदुक्तं भवति-निपततो ज्योतिष्पिण्डस्य रेखायुक्तस्य उल्केत्याख्या, स एव च रेखारहितो ज्योतिष्पिण्डः कनकोऽभिधीयते । सवेवि पढमजामे दोन्नि उ वसभा उ आइमा जामा । तइओ होइ गुरूणं चउत्थओ होइ सवेसिं ॥ ६६०॥ तस्मिंश्च प्रादोषिके काले गृहीते सति सर्व एव साधवः प्रथमयामं यावत्स्वाध्यायं कुर्वन्ति, द्वौ त्वाद्यौ यामौ वृषभाणां | भवतो गीतार्थानां, ते हि सूत्रार्थ चिन्तयंतस्तावत्तिष्ठन्ति यावत्प्रहरद्वयमतिक्रान्तं भवति, तृतीया च पौरुष्यवतरति, ततस्ते चैव कालं गृह्णन्ति अड्डरत्तियं, उवज्झायाईणं संदिसावेत्ता ततो कालं घेत्तूणं आयरियं उट्ठवेंति, वंदणयं दाऊण |भणन्ति-सुद्धो कालो, आयरिया भणंति-तहत्ति, पच्छा ते वसभा सुयंति, आयरिओवि बितियं उद्यावेत्ता कालं पडियरावेइ, ताहे एगचित्तो सुत्तत्थं चिंतेइ जाव वेरत्तियस्स कालस्स बहुदेसकालो, ताहे तइयपहरे अतिकते सो कालपडि-14 लेहगो आयरियस्स पडिसंदेसावेत्ता वेरत्तियं कालं गेण्हइ, आयरिओवि कालस्स पडिक्कमित्ता सोवति, ताहे जे सोइय| लया साहू आसी ते उट्ठेऊण वेरत्तियं सज्झायं करेंति जाव पाभाइयकालगहणवेला जाया, ततो एगो साहू उवज्झायस्स वा अण्णस्स वा संदिसावेत्ता पाभाइयं कालं गेण्हइ, जहा नवण्हं कालगहणाणं वेला पहुच्चति सञ्झाए आरतो चेव पुणो ताहे साहुणो सबे उद्वेति, किह पुण नव काला पडिलेहिजंति, पढमो उवडिओ कालग्गाहो तस्स तिन्नि वारा कालो . उवहओ एकमि मंडलए,तओ पुणो बितिओ उद्वेइ सो बितिए मंडलए तिन्नि वारा लेइ,लिंतस्स जदि न सुज्झति ततो तइओ ********** 522-26*** dain Education Theatonal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456