Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 396
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः HOSAURUS ॥१९७॥ मिति, अत आह-निसिरेज' व्युत्सृजेत् , अथवा किमत्र प्रष्टव्यं ?, धुवमाहारानीहारो भवति, ततश्च स्थण्डिले व्युत्सृजनं अजाता पा का कर्त्तव्यं, तत्र स्थण्डिलं पूर्वभणितमेव, तथाऽऽह |रिष्ठापनिथंडिल्ल पुवभणियं पढमं निद्दोस दोस जयणाए । नवरं पुण णाणत्तं भावासन्नाए वोसिरणं ॥ ६१८॥ का नि.. स्थण्डिलं पूर्वभणितमेव, यदुत अनापातं असंलोकं १ अनापातं ससंलोकं २ सापातमसंलोकं ३ सापातं ससंलोकं ४ १४-६१३ अत्र प्रथमो भङ्गको निर्दोषः, द्वयोश्च द्वितीयतृतीयभङ्गकयोर्यतनया व्युत्सृजति, एतत्पूर्वोक्तस्थण्डिलस्य सामान्यमेव, संज्ञाव्युत्स 'नवरं पुण णाणत्तंति नवरं-केवलमिदं नानात्वं, यदुतात्र भावासन्ने-अतिपीडायां व्युत्सृजनमनुज्ञातं, तत्र चानुज्ञा नैव |र्जनं नि. ६१७.६२० कृताऽऽसीदिह च कृताऽतो नानात्वं, ततश्चतुर्थभङ्गकासेवनमप्यनुज्ञातमेव द्रष्टव्यमिति । इदानीं भाष्यकारः पूर्वोक्तस्थण्डि-दाभा. लानि प्रदर्शयन्नाहअणावायमसंलोयं अणावायालोय ततिय विवरीयं । आवातं संलोगं पुवुत्ता थंडिला चउरो॥३०८ ॥ (भा०) | अनापातमसंलोकं च प्रथमो भङ्ग उक्तस्तथाऽन्यदनापातमालोकं च द्वितीयं तृतीयं पुनर्विपरीतं स्थण्डिलं-सापातमसंलोकमित्यर्थः, तथाऽन्यदापातं संलोकं च चतुर्थो भङ्गकः, एतानि पूर्वोक्तस्थण्डिलानि चत्वारि । अणावायमसंलोगं निहोसं वितियचरिम जयणाए । पउरदवकुरुकुयादी पत्तेयं मत्तगा चेव ॥ ६१९॥ ॥१९७|| तइएवि य जयणाए नाणत्तं नवरि सद्दकरणंमि । भावासनाए पुण नाणत्तमिणं सुणसु वोच्छं ॥ ६२०॥ अत्रानापातमसंलोकं च स्थण्डिलं निर्दोष, द्वितीयतृतीयचरमेषु भङ्गकेषु यतनया व्युत्सर्जनं कर्त्तव्यं, का चासौ यतना?, SSOCALMAAN Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456