Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 409
________________ COSMOSISSAAR* ढो वदिसजायणे भासतो धावि गिण्हइन सुझे। अन्नं च दिसज्झयण सकैतोऽणिविसर्यवा॥३०॥ | मूढो यदा दिशि भवति अध्ययने वा तदा व्याहन्यते, भाषमाणो वा औष्ठसञ्चारेण यदि गृह्णाति काल तती म दाशुन्यति, अन्यां वा दिशं संक्रान्तो मोहात् , अध्ययनं वाऽन्यत् सङ्क्रांतं द्रुमपुष्पिकां मुक्त्वा सामन्नपुवए गओ उत्तराए| वा दिसाए दक्खिणं गतो, यद्वाऽन्या दिशं शङ्कमानः अन्वद्वाऽध्ययनै शङ्कमानो यदा भवति तदा न शुद्ध्यति, 'अमिष्टे अशोभने वा शब्दादिविषयसन्निधाने व्याहन्यते कालः, ततो आवस्सिय काऊण नीसरति कालमंडलाओ, एवं गृहीते|ऽपि काले यदि कालमण्डलकान्निर्गच्छन्नावश्यकादि ने करोति ततो व्याहयत एव काल इति । किञ्च। जो वच्चंतमि विही आगच्छंतंमि होई सो चेव । जे एत्थं नाणतं तमहं वुच्छ समासेणं ॥ १५ ॥ | य एव प्रथमं वसतेव्रजतो विधिरुक्तस्तद्यथा-यदि कविहसियं वा उक्का वा पडति गजति वा, एवेमाईहिं उवघाओगहियस्सवि कालस्स होइ आगच्छंतस्स वसहि, ततश्च यो विधिव्रजतः कालभूमावुक्तः आगच्छतोऽपि पुनर्वसतौ से एवं विधिर्भवति, | यत्पुनरत्र वसतौ प्रविशतो नानात्वं-भेदस्तदहं नानात्वै वक्ष्ये 'समासतः' संक्षेपेण । इदानीं नानात्वं प्रतिपादयन्नाह-- निसीहिया नमुक्कारं आसज्जावडपडणजोइक्खे । अपमजियभीए वा छीए छिन्नेव कालवहो ॥ ६५३ ॥ | कालं गृहीत्वा गुरुसकाशे प्रविशन् यदि निषेधिकां न करोति ततः कालव्याघातः, तथा 'नमोकारं' नमो खमासमभणाणं इत्येवं यदि न प्रविशन् भणति ततो गृहीतोऽपि काली व्याहम्यते, तथा आसज्जासज्जत्यैवं तु यदि में करोति ततो । न्याहन्यते गृहीतोऽषि, तथा साधोः कस्वचिदावडणे-आभिडणे कालो ब्याहन्वते, पतन लैष्ट्वादेरात्मनो वा, थोतिष्क 255 Jain Education.mehata For Personal & Private Use Only hiraiyainelibrary.org

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456