________________
COSMOSISSAAR*
ढो वदिसजायणे भासतो धावि गिण्हइन सुझे। अन्नं च दिसज्झयण सकैतोऽणिविसर्यवा॥३०॥ | मूढो यदा दिशि भवति अध्ययने वा तदा व्याहन्यते, भाषमाणो वा औष्ठसञ्चारेण यदि गृह्णाति काल तती म दाशुन्यति, अन्यां वा दिशं संक्रान्तो मोहात् , अध्ययनं वाऽन्यत् सङ्क्रांतं द्रुमपुष्पिकां मुक्त्वा सामन्नपुवए गओ उत्तराए|
वा दिसाए दक्खिणं गतो, यद्वाऽन्या दिशं शङ्कमानः अन्वद्वाऽध्ययनै शङ्कमानो यदा भवति तदा न शुद्ध्यति, 'अमिष्टे अशोभने वा शब्दादिविषयसन्निधाने व्याहन्यते कालः, ततो आवस्सिय काऊण नीसरति कालमंडलाओ, एवं गृहीते|ऽपि काले यदि कालमण्डलकान्निर्गच्छन्नावश्यकादि ने करोति ततो व्याहयत एव काल इति । किञ्च। जो वच्चंतमि विही आगच्छंतंमि होई सो चेव । जे एत्थं नाणतं तमहं वुच्छ समासेणं ॥ १५ ॥ | य एव प्रथमं वसतेव्रजतो विधिरुक्तस्तद्यथा-यदि कविहसियं वा उक्का वा पडति गजति वा, एवेमाईहिं उवघाओगहियस्सवि
कालस्स होइ आगच्छंतस्स वसहि, ततश्च यो विधिव्रजतः कालभूमावुक्तः आगच्छतोऽपि पुनर्वसतौ से एवं विधिर्भवति, | यत्पुनरत्र वसतौ प्रविशतो नानात्वं-भेदस्तदहं नानात्वै वक्ष्ये 'समासतः' संक्षेपेण । इदानीं नानात्वं प्रतिपादयन्नाह--
निसीहिया नमुक्कारं आसज्जावडपडणजोइक्खे । अपमजियभीए वा छीए छिन्नेव कालवहो ॥ ६५३ ॥ | कालं गृहीत्वा गुरुसकाशे प्रविशन् यदि निषेधिकां न करोति ततः कालव्याघातः, तथा 'नमोकारं' नमो खमासमभणाणं इत्येवं यदि न प्रविशन् भणति ततो गृहीतोऽपि काली व्याहम्यते, तथा आसज्जासज्जत्यैवं तु यदि में करोति ततो ।
न्याहन्यते गृहीतोऽषि, तथा साधोः कस्वचिदावडणे-आभिडणे कालो ब्याहन्वते, पतन लैष्ट्वादेरात्मनो वा, थोतिष्क
255
Jain Education.mehata
For Personal & Private Use Only
hiraiyainelibrary.org