SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ वृत्तिः श्रीओष- मित्यर्थः, एतच्च एकैकस्यां दिशि चतुर्विंशतिस्तवादि सामन्नपुरगपजत कहइ, देडधारीवि उत्तराभिमुहस्स सठियस्स वामपासे कालग्रहणनियुतिः पुवदिसाहुँतों अग्गा तरिच्छे दंग धरैई उद्धद्वियी, पुणी तस्स पुवाईसु दिसासु चलतस्स दंडधारावि तहव ममति। विधिः नि. द्रोणीया इदानी स गृहन् काल यधर्व गृहाति ततो व्याहिन्यते, कथमित्यत आह ६४९.६५१ भासतमूढसंकियइंदियविसए होइ अमणुन्ने । बिदू य छीय परिणय संगणे वा सकिय तिण्ह ॥ ६५१॥ ॥२०॥ भाषमाणः-ओष्ठसञ्चारेण पठन् यदि कालं गृह्णाति ततो व्याहन्यते कालः, मूढो दिशि अध्ययने वा यदिभवति ततो व्याहन्यते कालः, शङ्कितों वा-ने जानाति किं मया दुमपुष्पिका पठिता न वैत्येवंविधायां शङ्कायो व्याहन्यते कॉलः, इन्द्रियविषयाँश्च 'अमनोज्ञाः' अशीभनाः शब्दादयो यदि भवन्ति ततो व्याहन्यते कालः, सोइदिए छिंद भिंद मारह विस्सर बालाईण रौवर्ण वा रूव वा पेच्छत्ति पिसायाईणं बौहावणय, गधै य दुरभिगंधे, रसौवि तत्थैव, जत्य गंधी तत्थ रसी, फासी बिदुलिठ्ठपहाराई, एषमेतेष्वमनोज्ञेषु विषयेषु सत्सु व्याघाती भवति, सथौँ विन्दुर्यधुपरि पतति शरीरस्योंपधेर्वा कालमण्डलके वा ततो व्याहन्यते, तथा क्षुत यदि भवति ततो व्याहन्यते, 'अपरिणत इति कालग्रहणभावौडपंगतोऽन्यचित्तो वा जातस्तप्तश्च व्याहन्यतै कालः, तथा शङ्कितेनापि गर्जितादिनी व्याहन्यते काला, कथं ', यद्यकश्य साधौगर्जितादिशङ्का भवति ततो न व्याहिन्यते कालः, द्वयोरपि शङ्कित न भज्यते कालः, त्रयाणां तु यदि शङ्का गाज-15 ॥२०॥ दातादिजनिता भवति ततो व्याहभ्यते, तेच स्वगणे स्वगच्छै याणी यदि शङ्कितं भवति, नै परगणे, ततो ध्याहन्यते । IPइदानीमस्वा एवं गाथाया भाष्यकारः किञ्चिव्याख्यानयनीह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy