Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 394
________________ श्रीओघ- लयं, तत्राप्ययं विशेषः क्रियते यदुत तदेव जाउलयं मृदु गृह्यते, तथा 'तुप्पतरयं ति स्निग्धतरं तदेव जाउलयं गृह्यते, उक्त अजाता नियुक्तिः 18 द्रव्योत्कृष्टं, इदानी क्षेत्रकालोत्कृष्टप्रतिपादनायाह-जत्थ व जं अच्चियं दोसु' द्वयोरिति-क्षेत्रकालयोर्यद्वस्तु यत्र पूजितं पारिष्ठापद्रोणीया है तत्तत्र गृह्यते, एतदुक्तं भवति-यद्यत्र क्षेत्रे बहुमतं द्रव्यं तत्तस्मिन् क्षेत्रे उत्कृष्टमुच्यते, तच्च ग्राह्य, तथा यद्वस्तु यस्मिन् निका नि. • वृत्तिः काले बहुमतं तत्तस्मिन् काले उत्कृष्टमुच्यते,. भावोत्कृष्टं पुनर्नियुक्तिकारेणैव व्याख्यातं । उक्तं प्रसङ्गागतम्, इदानीं ६१०-६१३ ॥१९६॥ 18| यदुक्तं आचार्यादीनां गृहीतं सद्यथोद्धरति तथा प्रतिपादयन्नाह __ लाभे सति संघाडो गेण्हइ एगो उ इहरहा सवे । तस्सप्पणो य पजत्त गेण्हणा होइ अतिरेगं ॥६१२॥ __ यदि तत्र क्षेत्रे घृतादीनां स्वभावेनैव लाभोऽस्ति ततस्तत्र लाभे सति आचार्यस्यैक एव सङ्घाटकः प्रायोग्यं गृह्णाति, इहरह'त्ति यदा तत्र क्षेत्रे न प्रायोवृत्त्या प्रयोगस्य लाभः तदा सर्व एव सङ्घाटकास्तस्याचार्यस्य प्रायोग्यं पर्याप्त्या गृह्णन्ति, ततश्च तस्याचायस्यात्मनश्चार्थाय पर्याप्तग्रहणे सत्यतिरिक्तं भवति, ततश्च तत्परिष्ठाप्यत इति । इदानीं 'गिलाणे'त्तिव्याख्यानयन्नाह गेलन्ननियमगहणं नाणत्तोभासियंपि तत्थ भवे । ओभासियमुवरि विगिंचए सेसगं भुजे ॥ ६१३ ॥ . ग्लानस्य नियमेन प्रायोग्यग्रहणं कर्त्तव्यं, यदि परं नानात्वं 'ओभासियंपि' प्रार्थितमपि तत्र ग्लाने भवति, ग्लानाथ || १९॥ प्रायोग्यस्य च प्रार्थनमपि क्रियते, ततश्च ओभासितं-प्रार्थितं सद् ग्लानार्थ पुनश्च यदुद्वरति ततस्तद् 'विगिच्यते' परित्यज्यते, 'सेसयं भुंजेत्ति शेषं यदनवभासि-अप्रार्थितमुद्भरितं तद्भुञ्जीत कश्चित्साधुरिति । प्राघूर्णकोऽप्याचार्यवव्याख्यात |एव द्रष्टव्यः । इदानी दुर्लभत्ति व्याख्यानयन्नाह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456