________________
श्रीओघ- लयं, तत्राप्ययं विशेषः क्रियते यदुत तदेव जाउलयं मृदु गृह्यते, तथा 'तुप्पतरयं ति स्निग्धतरं तदेव जाउलयं गृह्यते, उक्त अजाता नियुक्तिः 18 द्रव्योत्कृष्टं, इदानी क्षेत्रकालोत्कृष्टप्रतिपादनायाह-जत्थ व जं अच्चियं दोसु' द्वयोरिति-क्षेत्रकालयोर्यद्वस्तु यत्र पूजितं पारिष्ठापद्रोणीया है तत्तत्र गृह्यते, एतदुक्तं भवति-यद्यत्र क्षेत्रे बहुमतं द्रव्यं तत्तस्मिन् क्षेत्रे उत्कृष्टमुच्यते, तच्च ग्राह्य, तथा यद्वस्तु यस्मिन् निका नि. • वृत्तिः काले बहुमतं तत्तस्मिन् काले उत्कृष्टमुच्यते,. भावोत्कृष्टं पुनर्नियुक्तिकारेणैव व्याख्यातं । उक्तं प्रसङ्गागतम्, इदानीं
६१०-६१३ ॥१९६॥
18| यदुक्तं आचार्यादीनां गृहीतं सद्यथोद्धरति तथा प्रतिपादयन्नाह
__ लाभे सति संघाडो गेण्हइ एगो उ इहरहा सवे । तस्सप्पणो य पजत्त गेण्हणा होइ अतिरेगं ॥६१२॥ __ यदि तत्र क्षेत्रे घृतादीनां स्वभावेनैव लाभोऽस्ति ततस्तत्र लाभे सति आचार्यस्यैक एव सङ्घाटकः प्रायोग्यं गृह्णाति, इहरह'त्ति यदा तत्र क्षेत्रे न प्रायोवृत्त्या प्रयोगस्य लाभः तदा सर्व एव सङ्घाटकास्तस्याचार्यस्य प्रायोग्यं पर्याप्त्या गृह्णन्ति, ततश्च तस्याचायस्यात्मनश्चार्थाय पर्याप्तग्रहणे सत्यतिरिक्तं भवति, ततश्च तत्परिष्ठाप्यत इति । इदानीं 'गिलाणे'त्तिव्याख्यानयन्नाह
गेलन्ननियमगहणं नाणत्तोभासियंपि तत्थ भवे । ओभासियमुवरि विगिंचए सेसगं भुजे ॥ ६१३ ॥ . ग्लानस्य नियमेन प्रायोग्यग्रहणं कर्त्तव्यं, यदि परं नानात्वं 'ओभासियंपि' प्रार्थितमपि तत्र ग्लाने भवति, ग्लानाथ || १९॥ प्रायोग्यस्य च प्रार्थनमपि क्रियते, ततश्च ओभासितं-प्रार्थितं सद् ग्लानार्थ पुनश्च यदुद्वरति ततस्तद् 'विगिच्यते' परित्यज्यते, 'सेसयं भुंजेत्ति शेषं यदनवभासि-अप्रार्थितमुद्भरितं तद्भुञ्जीत कश्चित्साधुरिति । प्राघूर्णकोऽप्याचार्यवव्याख्यात |एव द्रष्टव्यः । इदानी दुर्लभत्ति व्याख्यानयन्नाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org