SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ || दुल्लभदई व सिआ घयाइ घेत्तूण सेस भुझंति । थोवं देमि व गेण्हामि यत्ति सहसा भवे भरियं ॥१४॥ दुर्लभद्रव्यं वा स्याद्-भवेत् घृतादि तद्गृहीत्वा उपभुज्य च यत् शेषं तद् उज्झति, एवं वा पारिष्ठापनिकं भवति। इदानीं सहस| दाणत्ति व्याख्यानयन्नाह-थोवंदेमी'त्यादि,स्तोकं दास्यामीत्येवं चिन्तयन्त्या गृहस्थया सहसा-अतर्कितमेव तत् साधुभाजन भृतं, साधुर्वा चिन्तयति स्तोकं ग्रही-प्यामीति, पुनश्चातर्कितमेव भाजनं भृतं, ततश्चैवमतिरिक्तं भवति, पुनश्च परिष्ठाप्यत इति । एएहिं कारणेहिं गहियमजाया उ सा विगिचणया । आलोगंमि तिपुंजी अद्धाणे निग्गयातीणं ॥ ६१५॥ | एभिः पूर्वोक्तकारणैर्यग्रहीतं भक्तं सा 'अजातविगिंचणय'त्ति अजाता परिष्ठापनोच्यते, तस्याश्चाजातायाः साध्वालोके त्रयः पुञ्जाः क्रियन्ते, किमर्थमित्याह-'अद्धाणे निग्गयाईणं' अध्वाने निर्गतास्तदर्थ त्रयः पुञ्जाः क्रियन्ते, आदिग्रहणा-| कदाचित्त एव कारणे उत्पन्ने गृह्णन्तीति । आह एक्को व दो व तिन्नि व पुंजा कीरति किं पुण निमित्तं ? । विहमाइनिग्गयाणं सुद्धेयरजाणणहाए ॥ १६॥13 | एको वा द्वौ वा त्रयो वा पुञ्जाः किं पुनर्निमित्तं क्रियन्ते ?, उच्यते, 'विहमादि' विहः पन्थास्तदर्थ निर्गतानांसाधूनां । शुद्धतरभक्तपरिज्ञानार्थ त्रयः पुञ्जकाः क्रियन्ते, आदिग्रहणाद्वास्तव्यानामेव कदाचिदुपयुज्यते इतिकृत्वा परिज्ञानार्थ त्रयः पुञ्जकाः क्रियन्त इति । इयं च गाथाऽनन्तरातीतगाथाया व्याख्यानभूता द्रष्टव्येति । एवं विगिंचिउं निग्गयस्स सन्ना हवेज तं तु कहं । निसिरेना अहव धुवं आहारा होइ नीहारो॥६१७॥ 2. 'एवं' उक्तेन प्रक्रमेण परिष्ठापनार्थ विनिर्गतस्य यदि 'सञ्जा' पुरीपोत्सर्जने बुद्धिर्भवेत् 'तत्कथं ? किं तत्र कर्त्तव्य Jain Education a l For Personal & Private Use Only INTMelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy