Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
ततः प्रतिनिवर्तन्ते, कणगपरिमाणं च वक्ष्यति "तिपचसत्तेव विसिसिरवास "इत्येवमादिना, अथ तन वर्त्तते तदा कालग्रहणवेलाया जातायां दण्डधारी प्रविश्य गुरुसमीपे कथमति, यदुत कालग्रहणवेला वर्तते मा बील कुरुत अल्पशब्देरवहितैश्च भवितव्य, अत्र च गण्डकदृष्टान्तः, यथा हि गण्डकः कस्मिंश्चित्कारणे आपन्ने उत्कुरुटिकायामारुह्य घोषयति ग्राम - इदं प्रत्युपसि कर्त्तव्यं, एघमसावपि दण्डधारी भणति यदुत कालग्रहणवेला वर्त्तते ततश्च भवद्भिरपि गर्जितादिषूपयुक्तेर्भवितव्यमिति ।
आघोसिप बहूहि सुमि सेसेसु निवडइ दंडौं । अहं तं बहूहि में सुयं दंडिजह गडओ ताहै ॥ ६४६ ॥
माघौषिते सति दण्डधारिणा बहुभिश्च श्रुते, शेषाश्च स्तोकास्तैर्न श्रुतं ततश्च तेषामुपरि दण्डो निपतति - सूत्रार्थकरणं नानुज्ञायते, अर्थदृशं तदा घौषितं यद्बहुभिर्न श्रुतं स्तोकैः श्रुतं ततश्च तस्यैव दण्डधारिणो निपतति तस्यैव स्वाध्यायनिरोधः क्रियते, कथं गण्डकस्यैव ?, यथा गण्डकेनाघौषिते बहुभिर्ग्रामणीकैः श्रुते सति यैः स्तोकैर्न श्रुतं ते दण्ड्यन्ते, अथाघोषित स्तोकैः श्रुतं बहुभिर्न श्रुतं ततो गण्डके एव दण्डों निपततीति ।
काली सझा य तहाँ दोवि समप्र्पति अह समं चैव । तह तं तुलंति कालं चरिमदिसं वां असझागं ॥ ६४६ ॥
तौ च प्रत्युपेक्षको कालः सन्ध्या च यथा द्वे अपि समकमैव समाप्ति व्रजतस्तथा ते काले तुलयतः, एतदुक्तं भवतियथा कालसमाप्तिर्भवति सन्ध्या च समाप्ति वाति तथा तुलयतः प्रत्युपेक्षकों, 'चरिमदिस वा असझाग' ति चारमापश्चिमा दिए 'असन्ध्या' विगतसन्ध्या भवति यथा कालश्च समाप्यते तथा गृह्णन्ति । इदानीं किंविशिष्टेम पुनः कालः प्रतिजागरणीयः ? इत्यत आह-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456