________________
25
श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१९॥
४ारियाणं पडिग्गहगं दाउं काइयभूमि वच्चइ जाव आयरियाणपि तत्तोहुत्तो भावो हीरइ, ताहे सो सीसो आगंतुं आलोएइ,
तहत साता आगतु आलाएकजातापारिआयरिया भणंति-ममवि अत्थि भावो, तं एत्थं संजोगचुण्णण कओ पिंडो अत्थि, ताहे परिठविजइ, जो विही परिट्ठावणे छापनिका सो उवरिं भणिहिति । एवमेव विसकयंपि, एगा अगारी साहुणो अज्झोववण्णा, सो य नेच्छइ, ताहे रुहाए विसेण मिस्सा नि. भिक्खा दिग्णा, तस्स य दिण्णमेत्तेणं चेव सिरोवेयणा जाया, पडिणियत्तो य गुरुणो समप्पेऊण काइयं वोसिरइ जाव ५९८-६०४ गुरुणोवि सीसवेयणा जाया, तं च गुरुणा गंधेण णायं जहा इमं विसमिस्स, अहवा तत्थ लवणकया भिक्खा पडिया ताहे| |तं विसं उप्पिसति, एवं नाए विहीए परिदृविज्जति सा य भणीहामि ॥ इदानीममुमेवार्थ गाथाभिरुपसंहरन्नाहजोगंमि उ अविरइया अज्झुववन्ना सरूवभिक्खूमि । कडजोगमणिच्छंतस्स देइ भिक्खं असुभभावे ॥६००॥ संकाए स नियट्टो दाऊण गुरुस्स काइयं निसिरे । तेसिपि असुभभावो पच्छा उ ममापि उज्झयणा ॥६०१॥ एमेव विसकयंमिवि दाऊण गुरुस्स काइयं निसिरे । गंधाई विनाए उज्झगमविही सियालवहे ॥ ६०२॥ एवं विज्जाजोए विससंजुत्तस्स वावि गहियस्स । पाणच्चएवि नियमुज्झणा उ वोच्छं परिहवणं ॥ ६०३ ॥ एगंतमणावाए अच्चित्ते थंडिले गुरुवइटे । छारेण अक्कमित्ता तिढाणं सावणं कुज्जा ॥ ६०४॥
जोगे अविरइया-गृहस्थी दृष्टान्तः, अझोववण्णा सरूपे भिक्षौ, अनिच्छतस्तत्कर्म कर्तुं कृतयोगो भिक्षापिण्डो दत्तः, पुनश्च तस्य साधोग्रहणानन्तरमेवाशुभभावो जातः-तदभिमुखं चित्तमिति । तया च 'शङ्कया' योगकृतभिक्षाशङ्कया स
॥१९४॥ निवृत्तो भिक्षापरिभ्रमणात् । शेष सुगमम् ॥ एवमेव विषकृतेऽपि दृष्टान्तः, गुरोः 'दत्त्वा' समर्पयित्वा कायिकां व्युत्सृ
ANGRECORRECACANCERICA
Jain Education
For Personal & Private Use Only
Neelibrary.org