________________
जति, तेन च गुरुणा गन्धादिना विज्ञाते, आदिग्रहणाद् भत्तस्स उष्फंसणेण वा, 'उज्झन' परित्यागः क्रियते तत्र विधिना, अबिधिपरिष्ठापने सति शृगालादिवधो भवति । एवं विद्याभिमन्त्रितस्य योगचूर्णकृतस्य तथा विषसंयुक्तस्य गृहीतस्य सतः18 'प्राणात्ययेऽपि' अत्यर्थ क्षुत्पीडायामपि सत्यां नियमेन-अवश्यन्तयोज्झनीयं (ना कार्या) तस्य च परिष्ठापनविधि वक्ष्ये।। पूर्वार्द्ध पूर्ववत्, तद्विषादिकृतं भोजनं 'छारेण भूत्या 'आक्रम्य मिश्रीकृत्य चैव परिष्ठापनीयं, सुगमम् । इदानीं 'तिष्ठाणं सावणं ति व्याख्यायते। दोसेण जेण दुटुं तु भोयणं तस्स सावणं कुंजा। एवंविहवोसट्टे वेराओ मुच्चई साहू ॥६०५॥ | दोषेण येन-मूलकर्मादिना आधाकर्मादिना वा दुष्ट भोजनं भवति तस्य तिस्रो वाराः श्रावणं कर्त्तव्यं, यदुत मूलक
दिदोषैर्दुष्टमिति, एवमुत्तरगुणयोगमन्त्रविषकृतदुष्टानामपि तिस्रो वाराः श्रावणं करोति, एवं विधिना व्युत्सृष्टे सति 'वैरात् कर्मणो मुच्यते साधुः, अथवा 'वैरात्' जीववधजनितान्मुच्यते साधुरिति ॥ आह-इदमुक्तं शुद्धाया भिक्षाया यत्परिष्ठापनं साऽजातापरिष्ठापनिकीत्युच्यते, ततश्चजावइयं उवउज्जइ तत्तिअमित्से विगिंचणा नत्थि । तम्हा पमाणगहणं अइरेगं होज उ इमेहिं ॥६०६॥
यावन्मात्रकमेषोपयुज्यते तावन्मात्रमेव भिक्षाग्रहणं कर्त्तव्यं, यदा चैवं तदा तावन्मात्रकग्रहणे 'विगिंचनं' परिष्ठापनं 'नास्ति' न भवति तस्मात्प्रमाणग्रहणमेव कर्त्तव्यं, ततश्च कुतोऽजातायाः संभवति परिष्ठापनम् ?, अतिरेकग्रहणाभावा
Jain Education
For Personal & Private Use Only
helibrary.org