________________
स च परिष्ठापनीय इति । अत्र चागार्या दृष्टान्तः, एगा अविरइया सा अणिट्ठा पतिणो, ताए परिबाइया अभत्थिया जहा किंचि मंतेण अहिमंतेऊण मे देहि जेण पई मे वसे होइ, ताहे ताए अभिमंतेऊण कूरो दिण्णो, अविरइयाए चिंतियं, मा एसो दिण्णेण मरिजा ततो ताए अणुकंपाए उक्कुरुडियाए छड्डिओ, सो गद्दहेण खइओ, सो रत्तिं घरदारं खोट्टेउमारद्धो, ताणि णिग्गयाणि जाव पेच्छंति गद्दहेण खोट्टितं, सो अविरओ भणइ-किं एयंति ?, ताए सब्भावो कहिओ, तेणवि सा परिवाइगा दंडाविआ, एस दोसो। एवं जदि तिरियाण एरिसा अवस्था होइ माणुसस्स पुण सुट्टयर होइ, अओ, एरिसो पिंडो न घेत्तवो ॥ अमुमेवार्थ गाथाभिरुपसंहरन्नाहविजाए होअगारी अचियत्ता साय पुच्छए चरि।अभिमंतणोदणस्स उ अणुकंपणमुज्झणं च खरे॥५९८॥ बारस्स पिट्टणंमि अ पुच्छण कहणं च होअगारीए।सिट्टे चरियावंडो एवं दोसा इहंपि सिया ॥ ५९९॥
विद्याभिमन्त्रिते पिण्डेऽगारी दृष्टान्तः, सा च भर्तुरचियत्ता-न रोचते, सा च चरिकां-परिव्राजिकां पृच्छति पत्युर्वकाशीकरणार्थ, तयाऽप्यभिमन्त्रणमोदनस्य कृत्वा दत्तं, तयाऽपि अगार्या पत्युर्मरणानुकम्पया न दत्तं, 'उज्झनं' परित्यागः।
कृतः, स चोज्झितः खरेण भक्षित इति । स च गर्दभ आगत्य द्वारं पिट्टयति मन्त्रवशीकृतः सन् , शेषं सुगमम् । एवं भावा|भियोगदृष्टान्त उक्तः, इदानीं द्रव्याभियोगचूर्ण वशीकरणपिण्ड उच्यते-एगा अविरइया, सा य सरूवस्स भिक्खुणो अज्झोवण्णा अणुरत्ता, ताहे सा तं पेच्छति अणिच्छंतस्स चुण्णाभिओगेण संजोएडं भिक्खं पाडिवेसिअघरे काऊण दवाविअं, ताहे जत्थेव तस्स साहुस्स पडिग्गहगे पडिअं तत्थेव तस्स साहुस्स तओ मणो हीरइ, तेण य नायं ताहे नियत्तइ, आय
RECSCALMAGARLSCORECASCAM
Jain EducatiUXIL
For Personal & Private Use Only
INinelibrary.org