________________
जातापारि ष्ठापनिका नि. ५९४५९७ भा. ३०४-३०६
श्रीओघ- एगंतमणावाए अचित्ते थंडिले गुरुवइटे। आलोए एगपुंजं तिहाणं सावणं कुजा ॥५९५॥ नियुक्तिः लोभातिरेगगहिअंअहव असुडंतु उत्तरगुणहिं। एसावि होति जाया वोच्छं सि विहीऍ वोसिरणं ॥३०६॥ (भा०) द्रोणीया एगंतमणावाए अच्चित्ते थंडिले गुरुवइहे। आलोए दुन्नि पुंजा तिहाणं सावणं कुज्जा ॥५९६॥ वृत्तिः
PL मूलगुणैः प्राणातिपातादिभिरशुद्धं यद्गृहीतं भक्तं पानकं वा साधुभिरियं जाताऽभिधीयते, वक्ष्ये 'अस्याः' जाताया ॥१९३॥
विधिना 'व्युत्सर्जनं' परित्यागं । सा च जाता एवंविधे स्थण्डिले परिष्ठापनीया-एकान्ते 'अनापाते' लोकापातरहिते अचित्ते स्थण्डिले गुरूपदिष्टे “अणावायमसंलोए" इत्येवमादिके 'आलोगे' समे भूभागे न गर्तादौ यत्र प्राघूर्णकादयः सुखेन पश्यन्ति, तत्र च तस्य भक्तस्य एकः 'पुंजः' राशिः क्रियते, पुनश्च 'त्रिस्थानं' तिस्रो वाराः श्रावणं करोति-व्युत्सृष्टं व्युत्सृष्टं व्युत्सृष्टमिति, तच्च त्रिस्थानं श्रावणं करोति त्रिविधेन मनसा वाचा कायेन व्युत्सृष्टमित्यस्य ज्ञापनार्थमिति । यत्पुनः साधुना लोभातिरेकेण गुडादिद्रव्यं मूर्छया गृहीतं अथवा यदशुद्धमुत्तरगुणैः-आधाकर्मादिभिः, इयमपि भिक्षा जातेत्युच्यते वक्ष्ये अस्या विधिना व्युत्सर्जनं-परित्यागम् । पूर्वार्द्ध सुगम, केवलमत्र द्वौ पुञ्जौ क्रियेते-द्वौ राशीक्रियेते आलोके साधूनाम् । इदानीम् “अभिओगे"त्ति व्याख्यानयन्नाह
दुविहो खलु अभिओगो दवे भावे य होइ नायवो। दबंमि होइ जोगो विजा मंता य भावंमि ॥ ५९७ ॥ __द्विविधोऽभियोगो-द्रव्याभियोगो भावाभियोगश्च ज्ञातव्यः, तत्र द्रव्याभियोगो द्रव्यसंयोगजश्चूर्णस्तन्मिश्रः पिण्डोऽभियोगपिण्डः, स च परित्यजनीयः, भावाभियोगश्च विद्यया मन्त्रेणाभिमन्त्र्य पिण्डं ददाति स तादृशो भावाभियोगपिण्डः,
॥१९॥
dain Education
For Personal & Private Use Only
selibrary.org