Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्री ओषनिर्युक्तिः द्रोणीया वृत्तिः
॥ १७९॥
एमेव पूइयंमिवि एक्कंमिवि पूइया जइगुणा उ । थोवं बहूनिवेस इइ नच्चा पूयए मइमं ॥ ५३० ॥ तम्हा जइ एस गुणो एक्कंमिवि पूयंमि ते सधे । भन्तं वा पाणं वा सङ्घपयत्तेण दानं ॥ ५३१ ॥ सुगमा ॥ यदा पुनरादरेण निमन्त्रयते तदायं महान् गुणः - सुगमा ॥ अत्राह परः - अथ कः पुनरयं नियमः १ यदेकस्मिन्नवमानिते सति सर्व एवापमानिता भवन्ति, तथैकस्मिन् संपूजिते सति सर्व एव संपूजिता भवन्ति, न चैकस्मिन् संपूजिते सर्वे संपूजिता भवन्ति, न हि यज्ञदत्ते भुक्ते देवदत्तो भुक्तो भवतीति । आचार्य आह - ज्ञानं दर्शनं च तपस्तथा संयमश्च एते साधुगुणा वर्त्तन्ते, एते च गुणा यथैकस्मिन् साधौ व्यवस्थिता एवं सर्वेष्वपि, एकरूपत्वात्तेषां यतश्चैवमत एकस्मिन् साधौ हीलिते - अपमानिते सर्वेषु वा साधुषु हीलितेषु 'ते' ज्ञानादयो गुणा ' हीलिताः' अपमानिता भवन्ति ॥ एवमेकस्मिन् पूजिते पूजिता यतिगुणाः सर्वे भवन्ति, यस्मादेवं तस्मात्स्तोकमेतद्भक्तपानादि 'बहुनिवेसं' बह्वायमित्यर्थः निर्जराहेतुरिति, तस्मादेवं ज्ञात्वा पूजयेत्साधून् मतिमानिति, यतश्चैवमत एवमेव कर्त्तव्यम् । एतदेवाह - 'तम्हे 'त्यादि, सुगमा ॥ | वेयावचं निययं करेह उत्तरगुणे धरिन्ताणं । सवं किल पडिवाई वेयावच्चं अपडिवाई ।। ५३२ ॥
| परिभग्गस्स मयस्स व नासह चरणं सुयं अगुणणाए । न हु वेयावच्चचिअं सुहोदयं नासए कम्मं ॥ ५३३ ॥ लाभेण जोजयंतो जइणो लाभंतराइयं हणइ । कुणमाणो य समाहिं सङ्घसमाहिं लहइ साहू ॥ ५३४ ॥ भरहो बाहुबलीवि य दसारकुलनंदणो य वसुदेवो । वेयावच्चाहरणा तम्हा पडितप्पह जईणं ॥ ५३५ ॥ होज न व होज लंभो फासुगआहारउवहिमाईणं । लंभो य निज्जराए नियमेण अओ उ कायवं ॥ ५३३ ॥
Jain Educationmational
For Personal & Private Use Only
भक्तादिदानं नि.
५२४-५२५
एक पूजायां सर्वपूजा नि. ५२६
५३१ वैयावृत्त्यं नि. ५३२-५३६
॥ १७९ ॥
Minelibrary.org

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456