________________
श्री ओषनिर्युक्तिः द्रोणीया वृत्तिः
॥ १७९॥
एमेव पूइयंमिवि एक्कंमिवि पूइया जइगुणा उ । थोवं बहूनिवेस इइ नच्चा पूयए मइमं ॥ ५३० ॥ तम्हा जइ एस गुणो एक्कंमिवि पूयंमि ते सधे । भन्तं वा पाणं वा सङ्घपयत्तेण दानं ॥ ५३१ ॥ सुगमा ॥ यदा पुनरादरेण निमन्त्रयते तदायं महान् गुणः - सुगमा ॥ अत्राह परः - अथ कः पुनरयं नियमः १ यदेकस्मिन्नवमानिते सति सर्व एवापमानिता भवन्ति, तथैकस्मिन् संपूजिते सति सर्व एव संपूजिता भवन्ति, न चैकस्मिन् संपूजिते सर्वे संपूजिता भवन्ति, न हि यज्ञदत्ते भुक्ते देवदत्तो भुक्तो भवतीति । आचार्य आह - ज्ञानं दर्शनं च तपस्तथा संयमश्च एते साधुगुणा वर्त्तन्ते, एते च गुणा यथैकस्मिन् साधौ व्यवस्थिता एवं सर्वेष्वपि, एकरूपत्वात्तेषां यतश्चैवमत एकस्मिन् साधौ हीलिते - अपमानिते सर्वेषु वा साधुषु हीलितेषु 'ते' ज्ञानादयो गुणा ' हीलिताः' अपमानिता भवन्ति ॥ एवमेकस्मिन् पूजिते पूजिता यतिगुणाः सर्वे भवन्ति, यस्मादेवं तस्मात्स्तोकमेतद्भक्तपानादि 'बहुनिवेसं' बह्वायमित्यर्थः निर्जराहेतुरिति, तस्मादेवं ज्ञात्वा पूजयेत्साधून् मतिमानिति, यतश्चैवमत एवमेव कर्त्तव्यम् । एतदेवाह - 'तम्हे 'त्यादि, सुगमा ॥ | वेयावचं निययं करेह उत्तरगुणे धरिन्ताणं । सवं किल पडिवाई वेयावच्चं अपडिवाई ।। ५३२ ॥
| परिभग्गस्स मयस्स व नासह चरणं सुयं अगुणणाए । न हु वेयावच्चचिअं सुहोदयं नासए कम्मं ॥ ५३३ ॥ लाभेण जोजयंतो जइणो लाभंतराइयं हणइ । कुणमाणो य समाहिं सङ्घसमाहिं लहइ साहू ॥ ५३४ ॥ भरहो बाहुबलीवि य दसारकुलनंदणो य वसुदेवो । वेयावच्चाहरणा तम्हा पडितप्पह जईणं ॥ ५३५ ॥ होज न व होज लंभो फासुगआहारउवहिमाईणं । लंभो य निज्जराए नियमेण अओ उ कायवं ॥ ५३३ ॥
Jain Educationmational
For Personal & Private Use Only
भक्तादिदानं नि.
५२४-५२५
एक पूजायां सर्वपूजा नि. ५२६
५३१ वैयावृत्त्यं नि. ५३२-५३६
॥ १७९ ॥
Minelibrary.org