________________
LO
'इतरोऽपि' अमण्डल्युपजीवकः,तत्र यो मण्डल्युपजीवकः स साधुर्मुरुसगासं गत्वा तमेव गुरुं भणति-यथा हे आचार्याः! संदिशत-ददत यूयमिदं भोजनं प्राघूर्णकक्षपकअतरन्तबालवृद्धशिक्षकेभ्यः साधुभ्य इति । पुनश्च
दिपणे गुरूहि तेसिं सेसं भुंजेज गुरुअणुन्नायं । गुरुणा संविट्ठो वा दाउं सेसं तओ भुंजे ॥५२४॥ | एवमुक्तेन सता गुरुणा दत्ते सति तेभ्यः-प्राघूर्णकादिभ्यो यच्छेषं तद् भुञ्जीत गुरुणाऽनुज्ञाते सति, यदिवा गुरुणा 'सन्दिष्टः' उक्तः यदुत त्वमेव प्राघूर्णकादिभ्यः प्रयच्छ, एवमसौ साधुणितः सन् दत्त्वा प्राघूर्णकादिभ्यस्ततः शेषं यद् भक्तं तद्भुते । एवं न केवलमसौ प्राघूर्णकादिभ्यो ददाति अन्यानपि साधून्निमन्त्रयति, तत्र यदि ते गृह्णन्ति ततो निर्जरा, अथ न गृह्णन्ति तथाऽपि विशुद्धपरिणामस्य निर्जरैवेति ॥ एतदेवाहइच्छिज्ज न इच्छिज्ज व तहविय पयओ-निमंतए साहू । परिणामविसुद्धीए अ निजरा होअगहिएवि ॥५२५ ॥ | इच्छेत् कश्चित्साधुर्नेच्छेद्वा तथापि प्रयत्नेन-सद्भावेन निमन्त्रयेत्साधून , एवं सद्भावेन निमन्त्रयमाणस्य 'परिणामविशुद्ध्या'चित्तनैर्मल्यान्निर्जरा भवति-कर्मक्षयलक्षणाऽगृहीतेऽपि भक्ते । अथावज्ञया निमन्त्रयति ततोऽयं दोषःभरहेरवयविदेहे पन्नरसवि कम्मभूमिगा साहू । एक्कमि हीलियमी सत्वे ते हीलिया हुंति ॥५२६ ॥ भरहेरवयविदेहे पन्नरसवि कम्भभूमिगा साहू । एक्कमि पूइयंमी सत्वे ते पूइया हुंति ॥ ५२७॥ अह को पुणाइ नियमो एकमिवि हीलियंमि ते सके। होंति अवमाणिया पूइए य संपूइया सवे ॥५२८॥ नाणं व दंसणं वा तवो य तह संजमो य साहुगुणा । एक्के सबेसुवि हीलिएसु ते हीलिया हुंति ॥ ५२९ ॥
CALCOHOROSARORSCARS
Jain Educationa l
For Personal & Private Use Only
ibrary.org