Book Title: Oghniryukti
Author(s): Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीओघनिर्युतिः द्रोणीया
वृत्तिः
॥ १८४॥
Jain Educatio
तथा भवति च सुखेन विवेकः - त्यागोऽतिरिक्तस्य तस्य पानकस्य, तथा सुखेन वाऽऽचमनं सागारिकस्याग्रतः क्रियते, एवमर्थं गलनं क्रियत इति । कियन्ति पुनः पात्रकाणि गलितद्रवस्य म्रियन्ते ? इत्यत आह
एक्कं व दो व तिन्निव पाए गच्छप्पमाणमासज्ज । अच्छवस्स भरेजा कसहबीए विगिंजा ।। ५५७ ॥ एकं द्वे त्रीणि वा पात्रकाणि स्त्रियन्ते, गच्छप्रमाणं ज्ञात्वा चतुष्प्रभृतीन्यपि त्रियन्ते स्वच्छद्रवस्य तत्र च गलिते सति कस - कचवरं बीजानि च - गोधूमादीनि 'विगिश्चेत्' परित्यजेत् एवं तावत् पात्रकर्णेनापि उदकमपवृत्त्य पानकगलनं क्रियते । अथ पुनस्तत्र कीटिकामकोटिकादयः लवमाना दृश्यन्ते ततस्तत्र गलिते को विधिः । इत्यत आह
मूहंगाई मक्कोडएहिं संसन्तगं च नाऊणं । गालेज छवएणं सउणीघरएण व दवं तु ॥ ५५८ ॥
मुईंगा - कीटिका मर्कोटकाश्च तैः संसक्तं ज्ञात्वा गालयेत् 'छबएणं' वंशपिटकेन शकुनिगृहकेन वा गालयेत् तद् द्रवं ॥ इय आलोय पविअगालिए मंडलीइ सहाणे । सज्झायमंगलं कुणइ जाव सबै पडिनियन्ता ॥ ५५९ ॥ 'इय'त्ति पूर्वोक्तविधिना आलोचिते सति प्रस्थापिते स्वाध्याये गलिते च पानके पुनश्च मण्डल्यां स्वस्वस्थाने उपविश्य स्वाध्यायमङ्गलं करोति - स्वाध्याय एव मङ्गलं स्वाध्यायमङ्गलं तत्करोति यावत् सर्वे साधुवः प्रतिनिवृत्ता भवन्तीति । एवं यदि सहिष्णवस्ततो यौगपद्येन भुञ्जते, अधासहिष्णवस्तत्र केचिद्भवन्ति ततः को विधिरित्याहकालपुरिसे व आसज्ज मत्तए पक्खिवितु तो पढमा । अहवावि पडिग्गहगं मुयंति गच्छं समासज्ज ॥ ५६० ॥ सचासहिष्णुग्रीष्मकालाद्यङ्गीकृत्य भवति, तत एव वा पुरुषः कदाचित् क्षुधार्त्तो भवति, तमाश्रित्य मात्रके प्रक्षिप्य
Hemonal
For Personal & Private Use Only
अच्छद्रव नि. ५५५
५५९ प्रथ
मालिका नि. ५६०
॥ १८४॥
inelibrary.org

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456