Book Title: Oghniryukti
Author(s): Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 356
________________ श्रीओषनियुक्ति द्रोणीया ॥१७७॥ SARKAC+ लोचनीय?, यद्यथा गृहीतं भवेत्-येन क्रमेण यगृहीतं प्रथमभिक्षाया आरभ्य यावच्चरमा-पश्चिमा भिक्षा ताबदालोचयेदिति। आलोचना * एष तावदुत्सर्गेणालोचनविधिः। यदा पुनरेतानि कारणानि भवन्ति तदा ओघत आलोचयतीत्येतदेवाह विधिःनि. काले य पहुप्पंते उच्चाओ वावि ओहमालोए । वेला गिलाणगस्स व अइच्छह गुरू व चाओ॥५१८॥ | ५१७-५२० यदातु पुनः काल. एव न पर्याप्यते यावदनेन क्रमेणालोचयति तावदस्तं गच्छत्यादित्यः तदा तस्मिन् काले ओघत आलो-13 चयति, यदिवा श्रान्तः कदाचिद्भवति तदाऽप्योघत एवालोचयति, वेला वा ग्लानस्यातिकामति यावत्क्रमेणालीचयति अत ओषत आलोचयति, अथवा गुरुः उच्चाती-श्राम्तः कुलादिकार्येण केनचित् तत ओघत आलोचयत्येवं कारणैरिति । का चासावोघालोचना !, | पुरकम्मपच्छकम्मे अप्पेऽसुद्धे य मोहमालोए । तुरियकरणंमिजं से न सुजाई तत्तिथं कहए ॥५१९॥ 'आकुलत्वे आपन्ने सत्येवमोघालोचनयाऽऽलोचयति-पुरःकर्म पश्चात्कर्म च अल्पं-नास्ति किञ्चिदिखा, 'असुद्धे य'त्ति अशुद्धं चाल्पं, अशुद्धमाधाकर्माद्यभिधीयते तदल्यं नास्तीति, एवमोघतः-साङ्केपेणालोचयेत् । 'तुरियकरणंमि'त्ति त्वरिते कार्ये जाते सति यन्न शुद्ध्यति उक्तेन प्रकारेण तावन्मात्रमेव कथयति, एषा ओघालोचनेति ॥ आलोइत्सा सवं सीसं सपडिग्गहं पमजित्ता । उदुमहो तिरियंमी पडिलेहे सवओ सई ॥ ५२०॥ ॥१७७॥ 8 एषमेषा मानसी आलोचना वाचिकी बाऽऽलोचनोक्ता, इदानीं कायिकी आलोचना भण्यते-आचार्यस्य भिक्षा 3 दश्यते, एवं मनसा बाचा वाऽऽलोचयित्वा 'सर्व' निरवशेष, तथा मुखबस्त्रिकया शिरः प्रमृज्य पतदहं च सपटलं GANGANAGAR Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456