SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीओषनियुक्ति द्रोणीया ॥१७७॥ SARKAC+ लोचनीय?, यद्यथा गृहीतं भवेत्-येन क्रमेण यगृहीतं प्रथमभिक्षाया आरभ्य यावच्चरमा-पश्चिमा भिक्षा ताबदालोचयेदिति। आलोचना * एष तावदुत्सर्गेणालोचनविधिः। यदा पुनरेतानि कारणानि भवन्ति तदा ओघत आलोचयतीत्येतदेवाह विधिःनि. काले य पहुप्पंते उच्चाओ वावि ओहमालोए । वेला गिलाणगस्स व अइच्छह गुरू व चाओ॥५१८॥ | ५१७-५२० यदातु पुनः काल. एव न पर्याप्यते यावदनेन क्रमेणालोचयति तावदस्तं गच्छत्यादित्यः तदा तस्मिन् काले ओघत आलो-13 चयति, यदिवा श्रान्तः कदाचिद्भवति तदाऽप्योघत एवालोचयति, वेला वा ग्लानस्यातिकामति यावत्क्रमेणालीचयति अत ओषत आलोचयति, अथवा गुरुः उच्चाती-श्राम्तः कुलादिकार्येण केनचित् तत ओघत आलोचयत्येवं कारणैरिति । का चासावोघालोचना !, | पुरकम्मपच्छकम्मे अप्पेऽसुद्धे य मोहमालोए । तुरियकरणंमिजं से न सुजाई तत्तिथं कहए ॥५१९॥ 'आकुलत्वे आपन्ने सत्येवमोघालोचनयाऽऽलोचयति-पुरःकर्म पश्चात्कर्म च अल्पं-नास्ति किञ्चिदिखा, 'असुद्धे य'त्ति अशुद्धं चाल्पं, अशुद्धमाधाकर्माद्यभिधीयते तदल्यं नास्तीति, एवमोघतः-साङ्केपेणालोचयेत् । 'तुरियकरणंमि'त्ति त्वरिते कार्ये जाते सति यन्न शुद्ध्यति उक्तेन प्रकारेण तावन्मात्रमेव कथयति, एषा ओघालोचनेति ॥ आलोइत्सा सवं सीसं सपडिग्गहं पमजित्ता । उदुमहो तिरियंमी पडिलेहे सवओ सई ॥ ५२०॥ ॥१७७॥ 8 एषमेषा मानसी आलोचना वाचिकी बाऽऽलोचनोक्ता, इदानीं कायिकी आलोचना भण्यते-आचार्यस्य भिक्षा 3 दश्यते, एवं मनसा बाचा वाऽऽलोचयित्वा 'सर्व' निरवशेष, तथा मुखबस्त्रिकया शिरः प्रमृज्य पतदहं च सपटलं GANGANAGAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy