________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥११५॥
भागो हियते, लब्धेऽङ्गुलानि, द्वादशाङ्गुलैः पादः, यावता भवति उत्तरत्ति मकरदिने ४ पादाः । (दाहिणत्ति-कर्कदिने पौरुषीप्ररू २ पादौ, शेषेषु पदशुद्धिप्रक्षेपौ ) व्यवहारतोऽधुना पौरुषीप्रमाणकालप्रतिपादनायाह- . .
जषणा नि. | आसाढे मासे दो पया, पोसे मासे चउप्पया। चित्तासोएसु मासेसु, तिपया हवइ पोरिसी ॥२८३ ॥
२८१-२८४ आषाढे मासे पौर्णमास्यां द्विपदा पौरुषीभवति,पदं च द्वादशाङ्गलं ग्राह्य, पौषे मासे पौर्णमास्यां चतुष्पदा पौरुषी भवति, तथा चैत्राश्वयुजपौर्णमास्यां त्रिपदा पौरुषी भवति॥अधुना कियती वृद्धिः कियत्सु दिनेषु? कियती वा हानिरित्येतत्प्रतिपादयन्नाह
अंगुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वड्डए हायए वावि, मासेणं चउरंगुलं ॥ २८४ ॥ आषाढपौर्णमास्या आरभ्याङ्गलं सप्तरात्रेण वर्द्धते, पक्षण तु अङ्गलद्वयं वर्धते, तथा मासेनाङ्गलचतुष्टयं वर्द्धते, इयं च वृद्धिरुत्तरोत्तरं तावन्नेया यावत्पौषमासपौर्णमास्यां पदचतुष्टयेन पौरुषी जायते, हानिरपि पौर्णमास्याः परत एवमेव च द्रष्टव्या, यदुताङ्गुलं सप्तरात्रेणापहियते, पक्षणाङ्गुलद्वयं,मासेनाङ्गलचतुष्टयं, एवमियं हानिरुत्तरोत्तरं तावन्नेया यावदाषाढपौर्णमास्यां द्विपदा पौरुषी जायेत । स्थापना चेयम्-आसाढपुण्णिमाए पद २ पौरुषी, सावणपुण्णिमाए पद २ अंगुल ४, भद्दवयपुण्णिमाए पद २ अंगुल ८, आसोयपुण्णिमाए पद ३, कत्तियपुन्निमाए पद ३ अंगुल ४, मग्गसिरपुण्णिमाए पद ३ अंगुल ८, पोसपुण्णिमाए पद ४, एत्तिअं जाव वुड्डी होइ । माहपुण्णिमाए पद ३ अंगुल ८ फग्गुणपुण्णिमाए पद ३ |अंगुल ४, चेत्तपुण्णिमाए पद ३, वइसाहपुन्निमाए पद २ अंगुल ८, ज्येष्ठपुन्निमाए पद २ अंगुल ४, आसाढपुन्निमाए
॥११५॥ पद २, इत्तियं जाव हाणी । भावत्थो इमो-सावणस्स पढमदिवसाओ आरब्भ वुड्डी जदा भवति तदा दिवसे दिवसे अंगुलस्स |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org