________________
Vol. 1-1995
The date and....
addition at some posterior date. This stotra is strongly influenced by the epithetic terms taken from the Namostu-nam Stava (Ardhamāgadhi, C. 1st cent. B. C.) and from
Sidddhasena Divākara's Parātmā-dvātrimśikā (No. 21). 50. ॐ नमोऽर्हते सर्वदेवमयाय सर्वध्यानमयाय सर्वज्ञानमयाय सर्वतेजोमयाय सर्वमंत्रमयाय सर्वरहस्यमयाय
सर्वभावाभावजीवाजीवेश्वराय अरहस्यरहस्याय अस्पृहस्पृहणीयाय अचिन्त्यचिन्तनीयाय अकामकामधेनवे असङ्कल्पितकल्पद्रुमाय अचिन्त्यचिन्तामणये चतुर्दशरज्ज्वात्मकाजीवलोकचूडामणये चतुरशीतिलक्षजीवयोनिप्राणिनाथाय परमार्थनाथाय अनाथनाथाय जीवनाथाय देवदानवमानवसिद्धसेनाधिनाथाय ॥८॥
51. लोकोत्तमो निष्प्रतिमस्त्वमेव, त्वं शाश्वतं मङ्गलमप्यधीश ! ।
त्वामेकमर्हन् । शरणं प्रपद्ये, सिद्धर्षिसद्धर्ममयस्त्वमेव ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org