Book Title: Nirgrantha-1
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text
________________
४२
Jain Education International
जितेन्द्र बी० शाह
आयान्ति बलवतामपि, यदि विपदो देवदानवादीनाम् । तदहो स्वल्पतरायुषि नरजन्मनि को विषादस्ते ॥ १९ ॥ कस्य स्यान्न स्खलितं पूर्णाः सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, दैवेन न खण्डितः को वा ॥२०॥ स्वच्छाशयाः प्रकृत्या, परहितकरणोदयता रता धर्मे । सम्पदि नहि सोत्सेका, विपदि न मुह्यन्ति सत्पुरुषाः ||२१||
.न सवाष्पं बहुरुदितैर्न, पूत्कृतैर्नव चित्तसन्तापैः । न कृतैर्दीनालापैः, पुराकृतात् कर्मणो मुक्तिम्ः ||२२|| बहुविविधापन्मध्ये, क्षणमपि यज्जीव्यते तदाश्चर्यम् । न चिरं क्षुधितमुखस्थं, सरसफलमचर्वितं तिष्ठेत् ॥ २३ ॥ नूनं समेऽपि यत्ने, भाव्यं यद् यस्य तस्य तद् भवति । एकस्य विभवलाभच्छेदः प्रत्यक्षमपरस्य ||२४|| विकटाटव्यामटनं, शैलारोहणमपांनिधेस्तरणं । क्रियते गुहाप्रवेशो, विहितादधिकं कुतस्तदपि ॥ २५॥ यद्यपि पुरुषाकारो, निरर्थको भवति पुण्यरहितानाम् । तत् कर्तव्यो नैवन, यथोचितं तदपि करणीयम् ||२६||
तिर्यक्त्वे मनुजत्वे, नारकभावे तथा च देवत्वे । न चतुर्गतिकेऽपि सुखं, संसारे तत्त्वतः किञ्चित् ॥ २७॥ अस्मिन्निष्टवियोगो, जन्मजरामरणपरिभवा रोगाः । त्यक्तो यतिभिरस-रत एव ह्येष संसारः ||२८|| यस्य कृते त्वं मोहा - द्विदधास्यविवेकपातकं सततम् । न भविष्यति तत् शरणं, कुटुम्बकं घोरनरकेषु ।। २९॥ न विधीयतेऽनुबन्धो, येनापगमेऽपि भवति नो दुःखम् । आयाति याति लक्ष्मी र्यतोऽहिचपलास्वभावेन ||३०|| श्रीर्जलतरङ्गत्तरला, सन्ध्यारागस्वरूपमथ रूपम् । ध्वजपटचपलं च बलं, तडिल्लतोयोतसममायुः ||३१|| ये चान्येऽपि पदार्था, दृश्यन्ते केऽपि जगति रमणीयाः । तेषामपि चारुत्वं, न विद्यते क्षणविनाशित्वात् ॥ ३२ ॥ न गजैर्न हयैर्न रथैर्न भटैर्न धनैर्न साधनैर्बहुभिः । न च बन्धुभिषग्देवैर्मृत्योः परिरक्ष्यते प्राणी ॥ ३३॥
For Private Personal Use Only
Nirgrantha
www.jainelibrary.org

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342