Book Title: Nirgrantha-1
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 326
________________ Vol. I- 1995 काम्यप्रकाश के अनूठे टीकाकार... संदर्भसूची: १. संकेत, भट्ट सोमेश्वर, सं० र० छो० परीख, राजस्थान प्राच्यविद्या प्रतिष्ठान, जोधपुर १९५९, पृ० १०; और संकेत, माणिक्यचन्द्र, सं० अभ्यंकर वासुदेव शास्त्री, आनन्दाश्रम संस्कृत ग्रन्थावली - ८९, पूणे १९२१, पृ० २. परंतु मधुसूदन ठांकी ने अपने आलेख “कवि रामचन्द्र अने कवि सागरचन्द्र” (गुजराती), (संबोधि, अप्रैल १९८२ - जनवरी १९८३, वॉल्युम-२, पृ० ६८-७६) में युक्तियाँ दे कर आचार्य माणिक्यचन्द्र का समय ई० ११९० से १२१० तक निर्धारित किया है। २. त्रिपुटी मुनि महाराज, जैन परंपरानो इतिहास, चारित्र स्मारक ग्रन्थमाला, अहमदाबाद १९५२, पृ० ३७; और डा० भोगीलाल सांडेसरा, महामात्य वस्तुपालनुं साहित्य मंडल तथा संस्कृत साहित्यमां तेनो फाळो, गुजरात विद्यासभा, अहमदाबाद १९५७, पृ० १५५; तथा मोहनलाल दलीचन्द देसाई, जैन साहित्यनो संक्षिप्त इतिहास, जैन श्वेताम्बर कॉन्फरन्स ऑफिस, मुंबई १९३३, पृ०३३७, कंडिका-४८७. ३. डा० भोगीलाल सांडेसरा, वस्तुपाल का विद्यामंडल, जैन संस्कृति संशोधन मण्डल, पत्रिका नं० १६, बनारस हिन्दू युनिवर्सिटी, ___वाराणसी (प्रकाशन वर्ष अमुद्रित), पृ० २३. ४. डा० सांडेसरा, महामात्य वस्तुपाल०, पृ० ११३, ११५. ५. पुरातन प्रबन्ध संग्रह, सं० मुनि जिनविजयजी, सिंधी जैन ग्रन्थमाला ग्रन्थांक - २, कलकत्ता १९३६, पृ०७६. ६. संकेत, सोमेश्वर भट्ट, भाग १-२. ७. रसवक्तग्रहाधीशवत्सरे मासि माधवे। ___ काव्ये काव्यप्रकाशस्य सङ्केतोऽयं समर्थितः ॥ (का० प्र० संकेत-२, पृ० ६१२) ८. सर्वालङ्कतिफालभूषणमणौ काव्यप्रकाशे मया। वैधेयेन विधीयते कथमहो ! सङ्केतकृत साहसम् ॥ (का० प्र० संकेत-१, पृ०६) ९. स्वस्यानुस्मृतये जडोपकृतये चेतोविनोदाय च ।। (संकेत-१, पृ० १, पृ० ६) १०. भावुकप्रिया - "ज्ञानार्थं विधेयतया भिक्षामटतेत्यर्थः" । (संकेत-१, पृ० ३९) ११. डा० सांडेसरा, वस्तुपाल का०, पृ० २३. १२. यदि संख्येयैव हीनत्वं अभिप्रेतं स्यात्, तदा ग्रन्थकृत् “षड्रसा न च हृद्यैव तैः" इति व्याख्यां न कुर्यात् । (का० प्र० संकेत-१, पृ० ११-१२) १३. का० प्र० संकेत-१, पृ० १८-२४. १४. सूक्ष्मेक्षिकया तु 'ता एव, ते च' इत्यादौ भेदे अभेद इति रूपकातिशयोक्तिः स्फुटैवेति उदाहरणान्तरमेवान्वेष्यम्। तथा अत्र अलङ्कारान्तरं व्याख्यानान्तरं चास्तीति स्वयमूहनीयम् ।। (का०प्र० संकेत-११, सं० मुनि जिनविजयजी, पृ० ३९) १५. का० प्र० २/१२-१३ पर संकेत - पृ० ५३-११५. १६. यथा तटस्य प्रयोजने प्रतिपाद्ये असमाऱ्या न तथा गङ्गाशब्दस्य । तस्मात् अभिधालक्षणाभ्यामन्यः तच्छक्तिद्वयोपजनिता विगमपवित्रितप्रतिपप्रतिभासहायार्थद्योतनशक्तिः ध्वननात्मा व्यापारः ।। (संकेत-१, पृ० १२७) १७. वाच्यबाधेन च व्यङ्गस्य स्थितत्वात्, तयोः मिथः असङ्गत्या नोपमानोपमेयभावः इति नालङ्कारो व्यङ्ग्यः, किन्तु वस्त्वेव ॥ (संकेत-१, पृ० ३०८) १८. न च केवल शृङ्गारादिशब्दान्विते विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्वप्रतीतिः यथा- 'शृङ्गारहास्यकरुणाः' इत्यादौ । तस्मात् अन्वयव्यतिरेकाभ्यां अभिधेयसामर्थ्याक्षिप्तत्वमेव रसादेः, न तु अभिधेयत्वं कथञ्चित् इति स्वशब्दवाच्यता दोषः इत्यर्थः । एवं द्वितीय एव पक्षो न्याय्यः । एतेन- 'रसवद्दर्शितस्पष्टैत्यादिव्याख्यायां तत्र 'स्वशब्दाः शृङ्गाराद्याः शृङ्गारादेर्वाचकाः' इति उद्भटोक्तं निरस्तम् ॥ (का० प्र० संकेत-२, पृ० १७०) १९. अलकारः शङ्का० इत्यादि उदाहरण पर संकेत- अलङ्कारसर्वस्वमते तु - अत्र अर्थापत्तिरलङ्कारः। (संकेत-२, पृ० २९९) २०. अलङ्कारसर्वस्वेऽपि इत्थमेवोक्तम् । (संकेत-२, पृ० ४२८) २१. पारेऽलङ्कारगहनं सङ्केताध्वानमन्तरा। सुधियां बुद्धिशकटी कथक्कारं प्रयास्यति ॥ (संकेत-२, पृ० ३३३) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342