Book Title: Nirgrantha-1
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 312
________________ Vol. I-1995 श्रीपार्श्वनाग विरचित... विषयन्याकुलितमना, यस्य निकृष्टस्य कारणे वपुषः। पीडयसि प्राणगणं, तदपि न तव शाश्वतं मन्ये ॥३४॥ तारुण्ये नलिनीदल, संस्थितजलबिन्दुगत्वरे दृष्टे । वाताहतदीपशिखा-तरलतरे जीवितव्ये च ॥३५॥ विभवे च मत्तकरिवर-कर्णचले चञ्चले शरीरेऽपि । पापमशर्मकरं तव, क्षणमपि नो युज्यते कर्तुम् ॥३६॥ जननी जनको भाता, पुत्रो मित्रं कलत्रमितरो वा। दरीभवन्ति निधने, जीवस्य शुभाशुभं शरणम् ॥३७॥ यत्परलोकविरुद्धं, यन्निन्दाकरमिहैव जनमध्ये । अन्त्यावस्थायामपि, तदकरणीयं न करणीयम् ॥३८॥ सम्प्राप्येतरजन्मनि, सुदुर्लभे निजहितं परित्यज्य । किं कल्मषाणि कुरुषे दृढानि निजबन्धनानीह ॥३९॥ भवकोटीष्वपि दुर्लभ-मिदमुपलभ्येह मानुषं जन्म । येन न कृतमात्महितं, निरर्थकं हारितं तेन ॥४०॥ मा चिन्तय परदारान, परविभवं माभिवाञ्छ मनसापि । मा ब्रूहि परुषवचनं, परस्य पीडाकरं कटुकम् ॥४१॥ पैशून्यं मात्सर्य, निघृणतां कृटिलतामसन्तोषम् । कपटं साहंकारं, ममत्वंभावं च विजहीहि ॥४२॥ ये विदधत्युपपापं, परस्य लुब्धा धने कृतान्यायाः। जीवितयौवनविभवा-स्तेषामपि शाश्वता नैव ॥४३॥ इष्टं सर्वस्य सुख, दुःखमनिष्टं विभाव्य मनसीदम् । मा चिन्तय परपापं, क्वचिदप्यात्मनि यथा तद्वत् ॥४४॥ कायेन मानसेन च, वचनेन च तद्वदेव कर्त्तव्यम् । येन भवेद्वैराग्यं, प्रशान्तता तापशमनं च ॥४५॥ व्याधिर्धनस्य हानिः, प्रियविरहो दुर्भगत्वमुद्रेगः । सर्वत्राशाभङ्गः, स्फुटं भवत्यकृतपुण्यस्य ।।४६॥ न गृहे न बहिर्न जने, न कानने नान्तिकेन वा दूरे। न दिने च क्षणदायां, पापानां भवति रतिभावः ॥४७॥ दिवसं गतं न रजनी, रजनी याता न याति दिवसं तु । दुष्कृतिनां पुरुषाणा-मनन्तदुःखौघतप्तानाम् ॥४८॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342