Book Title: Nirgrantha-1
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text
________________
जितेन्द्र बी० शाह
Nirgrantha
इह जीवतां परिभवो, घोरे नरके गतिम॒तानान्तु । किंबहुना जीवानां, पापात्सर्वाणि दुःखानि ॥४९॥ ये स्वामिनं गुरुं वा, मित्रं वा वञ्चयन्ति विश्वस्तम् । अपरं तु नास्ति तेषां, नूनं सुखमुभयलोकेऽपि ॥५०॥ सत्यं जीवेषु दया, दानं लज्जा जितेन्द्रियत्वं च । गुरुभक्तिः श्रुतममलं, विनयो नृणामलङकारः ॥५१॥ यद्भक्तिः सर्वज्ञे, पयत्नस्तत्प्रणीतसिद्धान्ते । यत्पूजनं यतीनां, फलमेतज्जीवितव्यस्य ॥५२॥ 'चिन्तयतां शुचित्वं, हितवचनं जल्पतां शमं दधताम् । सन्मानयतां मुनिजन-महानि यान्तीह पुण्यवताम् ॥५३॥ परिहतपरिनिन्दानां, सर्वस्योपकृतिकरणनिरतानाम् । धन्यानां जन्मेदं, धर्मपराणां सदा व्रजति ॥५४॥ मानुषतामायुष्कं, बोधिं च सुदुर्लभां सदाचारम् । नीरोगतां च सुकुले, जन्म पटुत्वं च करणानाम् ॥५५॥ आसादयेदं सकलं, प्रमादतो मा कृथा वृथा हन्त । स्वहितमनुतिष्ठ तूर्णं, येन पुनर्भवसि नो दुःखी ॥५६॥ सामग्री परिपूर्णा-मवाप्य विदुषा तदेव कर्त्तव्यम् । संसारगहन भूमौ, भूयोऽपि न भूयते येन ॥१७॥ यावच्छरीरपटुता यावन्न जरा तथेन्द्रियबलानि । तावन्नरेण तूर्णं स्वहितं प्रत्युदयमः कार्यः॥५८॥ त्पज हिंसां कुरु करुणां, सम्यक् सर्वज्ञशासनेऽभिहिताम् । विजहीहि मानमाया-लोभानृतरागविद्वेषाँश्च ॥१९॥ धर्मपराणां पुंसां जीवितमरणे सदैव कल्याणे । इह जीवतां बहुतपः सद्गतिगमनं मृतानां तु ॥६०॥ यद्वदुडूनां शशभृत् शैलानां मेरूपर्वतो यद्वत् । तद्वद्धर्माणामिह, धर्मप्रवरो दयासारः ॥६॥ अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि । नहि लभ्यते विशुद्धः, सर्वज्ञोक्तो महाधर्मः ॥१२॥ लागलसहस्रभिन्नेऽपि, नास्ति धान्यं यथोपरे क्षेत्रे । तद्वज्जन्तूनामिह, धर्मेण विना कुतः सौख्यम् ।।६३॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342