________________
जितेन्द्र बी० शाह
Nirgrantha
इह जीवतां परिभवो, घोरे नरके गतिम॒तानान्तु । किंबहुना जीवानां, पापात्सर्वाणि दुःखानि ॥४९॥ ये स्वामिनं गुरुं वा, मित्रं वा वञ्चयन्ति विश्वस्तम् । अपरं तु नास्ति तेषां, नूनं सुखमुभयलोकेऽपि ॥५०॥ सत्यं जीवेषु दया, दानं लज्जा जितेन्द्रियत्वं च । गुरुभक्तिः श्रुतममलं, विनयो नृणामलङकारः ॥५१॥ यद्भक्तिः सर्वज्ञे, पयत्नस्तत्प्रणीतसिद्धान्ते । यत्पूजनं यतीनां, फलमेतज्जीवितव्यस्य ॥५२॥ 'चिन्तयतां शुचित्वं, हितवचनं जल्पतां शमं दधताम् । सन्मानयतां मुनिजन-महानि यान्तीह पुण्यवताम् ॥५३॥ परिहतपरिनिन्दानां, सर्वस्योपकृतिकरणनिरतानाम् । धन्यानां जन्मेदं, धर्मपराणां सदा व्रजति ॥५४॥ मानुषतामायुष्कं, बोधिं च सुदुर्लभां सदाचारम् । नीरोगतां च सुकुले, जन्म पटुत्वं च करणानाम् ॥५५॥ आसादयेदं सकलं, प्रमादतो मा कृथा वृथा हन्त । स्वहितमनुतिष्ठ तूर्णं, येन पुनर्भवसि नो दुःखी ॥५६॥ सामग्री परिपूर्णा-मवाप्य विदुषा तदेव कर्त्तव्यम् । संसारगहन भूमौ, भूयोऽपि न भूयते येन ॥१७॥ यावच्छरीरपटुता यावन्न जरा तथेन्द्रियबलानि । तावन्नरेण तूर्णं स्वहितं प्रत्युदयमः कार्यः॥५८॥ त्पज हिंसां कुरु करुणां, सम्यक् सर्वज्ञशासनेऽभिहिताम् । विजहीहि मानमाया-लोभानृतरागविद्वेषाँश्च ॥१९॥ धर्मपराणां पुंसां जीवितमरणे सदैव कल्याणे । इह जीवतां बहुतपः सद्गतिगमनं मृतानां तु ॥६०॥ यद्वदुडूनां शशभृत् शैलानां मेरूपर्वतो यद्वत् । तद्वद्धर्माणामिह, धर्मप्रवरो दयासारः ॥६॥ अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि । नहि लभ्यते विशुद्धः, सर्वज्ञोक्तो महाधर्मः ॥१२॥ लागलसहस्रभिन्नेऽपि, नास्ति धान्यं यथोपरे क्षेत्रे । तद्वज्जन्तूनामिह, धर्मेण विना कुतः सौख्यम् ।।६३॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org