________________
४२
Jain Education International
जितेन्द्र बी० शाह
आयान्ति बलवतामपि, यदि विपदो देवदानवादीनाम् । तदहो स्वल्पतरायुषि नरजन्मनि को विषादस्ते ॥ १९ ॥ कस्य स्यान्न स्खलितं पूर्णाः सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, दैवेन न खण्डितः को वा ॥२०॥ स्वच्छाशयाः प्रकृत्या, परहितकरणोदयता रता धर्मे । सम्पदि नहि सोत्सेका, विपदि न मुह्यन्ति सत्पुरुषाः ||२१||
.न सवाष्पं बहुरुदितैर्न, पूत्कृतैर्नव चित्तसन्तापैः । न कृतैर्दीनालापैः, पुराकृतात् कर्मणो मुक्तिम्ः ||२२|| बहुविविधापन्मध्ये, क्षणमपि यज्जीव्यते तदाश्चर्यम् । न चिरं क्षुधितमुखस्थं, सरसफलमचर्वितं तिष्ठेत् ॥ २३ ॥ नूनं समेऽपि यत्ने, भाव्यं यद् यस्य तस्य तद् भवति । एकस्य विभवलाभच्छेदः प्रत्यक्षमपरस्य ||२४|| विकटाटव्यामटनं, शैलारोहणमपांनिधेस्तरणं । क्रियते गुहाप्रवेशो, विहितादधिकं कुतस्तदपि ॥ २५॥ यद्यपि पुरुषाकारो, निरर्थको भवति पुण्यरहितानाम् । तत् कर्तव्यो नैवन, यथोचितं तदपि करणीयम् ||२६||
तिर्यक्त्वे मनुजत्वे, नारकभावे तथा च देवत्वे । न चतुर्गतिकेऽपि सुखं, संसारे तत्त्वतः किञ्चित् ॥ २७॥ अस्मिन्निष्टवियोगो, जन्मजरामरणपरिभवा रोगाः । त्यक्तो यतिभिरस-रत एव ह्येष संसारः ||२८|| यस्य कृते त्वं मोहा - द्विदधास्यविवेकपातकं सततम् । न भविष्यति तत् शरणं, कुटुम्बकं घोरनरकेषु ।। २९॥ न विधीयतेऽनुबन्धो, येनापगमेऽपि भवति नो दुःखम् । आयाति याति लक्ष्मी र्यतोऽहिचपलास्वभावेन ||३०|| श्रीर्जलतरङ्गत्तरला, सन्ध्यारागस्वरूपमथ रूपम् । ध्वजपटचपलं च बलं, तडिल्लतोयोतसममायुः ||३१|| ये चान्येऽपि पदार्था, दृश्यन्ते केऽपि जगति रमणीयाः । तेषामपि चारुत्वं, न विद्यते क्षणविनाशित्वात् ॥ ३२ ॥ न गजैर्न हयैर्न रथैर्न भटैर्न धनैर्न साधनैर्बहुभिः । न च बन्धुभिषग्देवैर्मृत्योः परिरक्ष्यते प्राणी ॥ ३३॥
For Private Personal Use Only
Nirgrantha
www.jainelibrary.org